SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ मूलाचारेगुरवेऽपराधनिवेदनमालोचनं वचनेनात्मजुगुप्सनं प. रेभ्यो निवेदनं च निन्दा चित्तेनात्मनो जुगुप्सनं शासनविराधनभयं च गईणमेतैः क्रियायां प्रतिक्रपणेऽथवा पुनरतीचाराकरणेऽभ्युस्थित उद्यतो यतस्तस्माद्भावप्रतिक्रमणं परमा. र्थभूतो दोषपरिहार: शेषं पुनरेवमन्तरेण द्रव्यतोऽपरमार्थरूपं भणितमिति ॥ १२६ ॥ द्रव्यप्रतिक्रमणे दोषमाहभावेण अणुवजुचोदवीभूदो पडिकमदिजोदु। जस्सटेंपडिकमदेतं पुण अटुंण साधेदि १२७ भावेन अनुपयुक्तः द्रव्यीभूतः पूतिकूमते यस्तु । यस्यार्थ प्रतिक्रमते तं पुनः अर्थ न साधयति ॥ ____भावेनानुपयुक्तः शुद्धपरिणामरहितः द्रव्यीभूतो दोषे. भ्यो न निर्गतमना रागद्वेषादयुपहतचेताः प्रतिक्रमते दोषनि हरणाय प्रतिक्रमणं शृणोति करोति चेति यः स यस्यार्थ यस्मै दोषाय प्रतिक्रमते तं पुनरर्थ न साधयति तं दोषं न प रित्यजतीत्यर्थः ।। १२७ ॥ भावप्रतिक्रमणमाहभावेण संपजुत्तो जदत्थजोगो य जंपदे सुवं । सो कम्मणिजराए विउलाए वट्टदे साधू ॥१२॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy