________________
मूलाचारेगुरवेऽपराधनिवेदनमालोचनं वचनेनात्मजुगुप्सनं प. रेभ्यो निवेदनं च निन्दा चित्तेनात्मनो जुगुप्सनं शासनविराधनभयं च गईणमेतैः क्रियायां प्रतिक्रपणेऽथवा पुनरतीचाराकरणेऽभ्युस्थित उद्यतो यतस्तस्माद्भावप्रतिक्रमणं परमा. र्थभूतो दोषपरिहार: शेषं पुनरेवमन्तरेण द्रव्यतोऽपरमार्थरूपं भणितमिति ॥ १२६ ॥
द्रव्यप्रतिक्रमणे दोषमाहभावेण अणुवजुचोदवीभूदो पडिकमदिजोदु। जस्सटेंपडिकमदेतं पुण अटुंण साधेदि १२७ भावेन अनुपयुक्तः द्रव्यीभूतः पूतिकूमते यस्तु । यस्यार्थ प्रतिक्रमते तं पुनः अर्थ न साधयति ॥ ____भावेनानुपयुक्तः शुद्धपरिणामरहितः द्रव्यीभूतो दोषे. भ्यो न निर्गतमना रागद्वेषादयुपहतचेताः प्रतिक्रमते दोषनि हरणाय प्रतिक्रमणं शृणोति करोति चेति यः स यस्यार्थ यस्मै दोषाय प्रतिक्रमते तं पुनरर्थ न साधयति तं दोषं न प रित्यजतीत्यर्थः ।। १२७ ॥
भावप्रतिक्रमणमाहभावेण संपजुत्तो जदत्थजोगो य जंपदे सुवं । सो कम्मणिजराए विउलाए वट्टदे साधू ॥१२॥