________________
षडावश्यकाधिकारः ॥७॥ ४७३ उप्पण्णो उप्पण्णा माया अणुपुव्वसोणिहंतबा। आलोचणणिंदणगरहणाहिंण पुणोतिविदिअं उत्पन्न उत्पन्ना माया अनुपूर्वशो निहंतव्या। आलोचननिंदनगहणे न पुनः तृतीयं द्वितीयं ॥
उत्पन्नोत्पना यथा यथा संजाता माया व्रतातीचारोऽनुपूर्वशोनुक्रमेण यस्मिन् काले यस्मिन् क्षेत्रे यद्रव्यमाश्रित्य येन भावेन तेनैव क्रमेण कौटिल्यं परित्यज्य निहन्तव्या परिशोध्या यस्मादालोचने गुरवे दोषनिवेदने निंदने परेवाविष्करणे गर्हणे आत्मजुगुप्सने कर्तव्ये पुनर्द्वितीयं पुनर्न करिष्या.. मीत्यथ वा न पुनस्तृतीयं दिन द्वितीयं वा द्वितीयदिवसे तुतीयदिवसे आलोचयिष्यामीति न चिंतनीयं यस्मान्तमपि कालं न जानंतीति भावार्थस्तस्माच्छीघ्रमालोचयितव्यमिति ।।
यस्पातआलोचणणिंदणगर
हणाहिं अब्भुडिओअकरणाए। तंभावपडिकमणं
सेसं पुण दबदो भणि॥१२६॥ आलोचननिंदनगर्हणैः अभ्युत्थितश्च करणे । तत् भावप्रतिक्रमणं शेषं पुनः द्रव्यतो भणितं ॥