________________
षडावश्यकाधिकारः ॥ ७ ॥
तामेव मतिज्ञां निर्वहनाहणामट्ठवणा दव्वे खेते काले य. होदि भावे य । एसो पञ्चक्खाणेणिक्खेवो छव्विहो ओ ॥ १३५ नाम स्थापना द्रव्यं क्षेत्रं कालश्च भवति भावश्च । एषः प्रत्याख्याने निक्षेपः षड्विधो ज्ञेयः ॥ १३५ ॥
अयोग्यानि नामानि पापहेतूनि विरोधकारणानि न कर्तव्यानि न कारयितव्यानि नानुमंतव्यानीति नामप्रत्याख्यानं प्रत्याख्याननाममात्रं वा, प्रयोग्याः स्थापनाः पापबंधहेतुभूताः मिथ्यात्वादिपवर्त्तका अपरमार्थरूप देवतादिप्रतिविवानि पापकारणद्रव्यरूपाणि च न कर्त्तव्यानि न कारयितव्यानि नानुमन्तव्यानि इति स्थापनाप्रत्याख्यानं प्रत्याख्यानपरिणतप्रतिविवं च सद्भावासद्भावरूपं स्थापनाप्रत्याख्यानमिति, पापबन्धकारणद्रव्यं सरवद्यं निरवद्यमपि तपोनिमित्तं त्यक्तं न भोक्तव्यं न भोजयितव्यं नानुमंतव्यमिति द्रव्यप्रत्याख्यानं प्रा-भृतज्ञायकोऽनुपयुक्तस्तच्छरीरं भावी जीवस्तद्व्यतिरिक्तं च द्रव्यप्रत्याख्यानं असंयमादिहेतुभूतस्य क्षेत्रस्य परिहारः क्षेप्रत्याख्यानं प्रत्याख्यानपरिणतेन सेवितप्रदेशे प्रवेशो वा क्षेप्रत्याख्यानं, असंयमादिनिमित्तभूतस्य कालस्य त्रिथा परिहारः कालप्रन्यारूपानं प्रत्याख्यानपरिणतेन सेवितकालो देवा, मिथ्यात्वा संयमकषायादीनां त्रिविधेन परिहारो भावप्रत्या
४७६