SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥ ७ ॥ तामेव मतिज्ञां निर्वहनाहणामट्ठवणा दव्वे खेते काले य. होदि भावे य । एसो पञ्चक्खाणेणिक्खेवो छव्विहो ओ ॥ १३५ नाम स्थापना द्रव्यं क्षेत्रं कालश्च भवति भावश्च । एषः प्रत्याख्याने निक्षेपः षड्विधो ज्ञेयः ॥ १३५ ॥ अयोग्यानि नामानि पापहेतूनि विरोधकारणानि न कर्तव्यानि न कारयितव्यानि नानुमंतव्यानीति नामप्रत्याख्यानं प्रत्याख्याननाममात्रं वा, प्रयोग्याः स्थापनाः पापबंधहेतुभूताः मिथ्यात्वादिपवर्त्तका अपरमार्थरूप देवतादिप्रतिविवानि पापकारणद्रव्यरूपाणि च न कर्त्तव्यानि न कारयितव्यानि नानुमन्तव्यानि इति स्थापनाप्रत्याख्यानं प्रत्याख्यानपरिणतप्रतिविवं च सद्भावासद्भावरूपं स्थापनाप्रत्याख्यानमिति, पापबन्धकारणद्रव्यं सरवद्यं निरवद्यमपि तपोनिमित्तं त्यक्तं न भोक्तव्यं न भोजयितव्यं नानुमंतव्यमिति द्रव्यप्रत्याख्यानं प्रा-भृतज्ञायकोऽनुपयुक्तस्तच्छरीरं भावी जीवस्तद्व्यतिरिक्तं च द्रव्यप्रत्याख्यानं असंयमादिहेतुभूतस्य क्षेत्रस्य परिहारः क्षेप्रत्याख्यानं प्रत्याख्यानपरिणतेन सेवितप्रदेशे प्रवेशो वा क्षेप्रत्याख्यानं, असंयमादिनिमित्तभूतस्य कालस्य त्रिथा परिहारः कालप्रन्यारूपानं प्रत्याख्यानपरिणतेन सेवितकालो देवा, मिथ्यात्वा संयमकषायादीनां त्रिविधेन परिहारो भावप्रत्या ४७६
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy