________________
४८०
मूलाचारे
ख्यानं भावप्रत्याख्यानप्राभृतज्ञायकस्तद्विज्ञानं प्रदेशादित्येवमेष नामस्थापनाद्रव्यदेवकालभावविषयः प्रत्य ख्याने निक्षेपः षड्विधो ज्ञातव्य इति । प्रतिक्रमणप्रत्याख्यानयोः को विशेष इति चेन्नैष दोषोऽतीतकाल विषयातीचारशोधनं प्रतिक्रमणमतीतभविष्यद्वर्तमानकालविषयातिचारनिहरणं प्रत्याख्यान मथवा व्रतायतीचारशोधनं प्रतिक्रमणपतीचारकारणसचि. स्ताचित्तमिश्रद्रव्यविनिवृत्तिस्तपोनिमित्तं प्रासुकद्रव्यस्य च निवृत्तिः प्रत्याख्यानं यामादिति ॥ १३५ ॥ प्रत्याख्यायकप्रत्याख्यानप्रत्याख्यातव्यस्वरूपपतिपादनार्थमाहपञ्चक्खाओ पञ्चक्खाणं पञ्चक्खियब्वमेवं तु। तीदेपच्चुप्पण्णे अणागदेचेव कालाम ।।१३६ ।। प्रत्याख्यापकः प्रत्याख्यानं प्रत्याख्यातव्यमेवं तु । अतीत प्रत्युत्पन्ने अनागते चैव काले ॥१३६ ॥
प्रत्याख्यायको जीवः संयमोपेनः प्रत्याख्यानं परित्यागपरिणामः प्रत्याख्यातव्यं द्रव्यं सचित्ताचिचमिश्रकं सावद्यं निम्बा वा एवं त्रिप्रकारं प्रत्याख्यानस्वरूपोऽन्यथानुपपत्तेरिति तत्त्रिविधमप्यतीते काले प्रत्युत्पन्ने कालेनागते च काले भूतभविष्यद्वर्तमानकालेष्वपि ज्ञातव्यमिति ।। __ प्रत्याख्याय कम्वरूपं प्रतिपादयन हआणाय जाणणाविय उवजुत्तो मूलमज्झणिहेसे।