________________
षडावश्यकाधिकारः ॥ ७॥ ४६५ पडिकमणणिजुत्ती पुण एतो उड्डे पवक्खामि ॥ वंदनानियुक्तिः पुनः एषा कथिता मया समासेन । प्रतिक्रमणनियुक्तिं पुनः इत ऊर्ध्वं प्रवक्ष्यामि।।११४॥
वंदनानियुक्तिरेषा पुनः कथिता मया संक्षेपेण प्रतिक्रमणनियुक्तिं पुनरित ऊर्ध्वं वक्ष्य इति ॥ ११४ ॥
नां निक्षेपस्वरूपेणाहणामट्ठवणा दव्वे खेचे काले तहेव भावे य। एसोपडिकमणगेणिक्खेवो छबिहोणेओ॥ नाम स्थापना द्रव्यं क्षेत्रं कालस्तथैव भावश्च । एष प्रतिक्रमणके निक्षेपः षड्विधो ज्ञेयः॥११५॥
नामप्रतिक्रमणं पापहेतुनामातीचारानिवर्त्तन प्रतिक्रमणदंडकगतशब्दोचारणं वा, सरागस्थापनाभ्यः परिणामनिवर्तनंस्थापनापतिक्रमणं सावद्यद्रव्यसेवायाः परिणामस्य निवर्त्तनं द्रव्यप्रतिक्रमणं । क्षेत्राश्रितातिचारानिवत्तनं क्षेत्रपतिक्रमणं, का. लमाश्रितातीचारान्निवृत्तिः कालप्रतिक्रमणं, रागद्वेषाद्याश्रि तातीचारान्निवर्त्तन भावप्रतिक्रपणमेष नामस्थापनाद्रव्यक्षे
कालभव श्रितातीचारनिवृत्तिविषयः प्रतिक्रमणे निक्षेपः षड्वधो ज्ञातव्य इति । अथवा नामप्रतिक्रमणं नाममात्र, प्रतिक्रमणपरिणतस्य प्रतिविस्थापना स्थापनाप्रतिक्रमणं, पति