SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४६४ मूलाचारेगयं वंदनां च याचमानो 'भवद्भयो बंदनं विदधामि' इतिः याञ्चां कुर्वनिच्छाकारंबन्दनाप्रणाम करोति भिक्षुःसाधुरेवंद्वा त्रिंशदोषपरिहारेण तावत द्वात्रिंशद् गुणा भवंति तस्माद्यत्नप. रेण हास्यभयासादनारागद्वेषगौरवालस्यमदलोभस्तेनभावप्रा. तिकूल्यवालत्वोपरोधहीनाधिकमावशरीरपरामर्शवचनभृकुटिकरणषाकरणादिवर्जनपरेण देवत दिगतमानसेन विवर्जितकार्यान्तरेण विशुद्धमनोवचनकाययोगेन मौनपरेण बंदना करणीया बन्दनाकारकेणेति ॥ ११ ॥ __ यस्य क्रियते वन्दना तेन कथं प्रत्येषितव्येत्याहतेण च पडिच्छिदव्वंगारवरहिएण सुद्धभावेण । किदियम्मकारकस्सवि संवेगं संजणतेण ॥ ११३ तेन च प्रत्येषितव्यं गर्वरहितेनशुद्धभावन । कृतिकर्मकारकस्यापि संवेगं संजनयता ॥ ११३ ॥ तेण च तेनाचार्येण पडिच्छिदव्वं प्रत्येषितव्यमभ्युगन्तव्यं गौरवरहितेन ऋद्धिवीर्यादिगवरहितेन कृतिकर्मकारकस्य बन्दनायाः कर्तुरपि संवेगधर्मे धर्मफले व हर्ष संजनयता सम्यग्विधानेन कारयता शुद्धपरिणामवता बन्दनाsभ्युपगंतव्येति ॥ ११३॥ बन्दनानियुक्तिं संक्षेपयन् प्रतिक्रमणे नियुक्ति सूत्रयन्नाह-- वंदणणिज्जुत्ती पुण एसा कहिया मए समासेण।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy