SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३७२ - मूलाचारे- . सेटिकया मनःशिलया आमापष्टन। संप्रबालोदनलेपेन वा देयं करभाजने लिप्तं ॥ ५५ ॥ गैरिकया रक्तद्रवेण, हरितालेन सेढिकया षटिकया पां. डुमृत्तिकया, मनःशिलया आमपिष्टेन वा तंदुलादिचूर्णेन समवालेन अपकशाकेन अमासुकोदकेन वा भाद्रेणैव हस्तेन भाजनेन वा यदेयं तल्लिप्तं नाम दोषं विजानीहि ॥ १५ ॥ परिजनदोषमाहबह परिसाडणमुज्झिअ ___आहारो परिगलंत दिजंतं। छंडिय भुंजणमहवा छंडियदोसो हवे णेओ ॥ ५६ ॥ बहु पारसातनमुज्झित्वा आहारं पारंगलंतं दीयमानं। त्यक्त्वा भुंजनमथवा त्यक्तदाषा भवेत् ज्ञेयः ॥५६॥ बहुपरिसातनमुज्झित्वा बहुप्रसातनं कृत्वा भोज्यं स्तोकं त्याज्यं बहुपात्रहारेण सोऽपि बहुपरिसातनमित्युच्यते । आहारं परिगलंत दीयमानं तक्रघृतोदकादिभिः परिस्रवंतं छिद्रहस्तैश्च बहुपरिसातनं च कृत्वाहारं यदि गृण्हाति त्यक्त्वा चै
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy