________________
३७२
- मूलाचारे- . सेटिकया मनःशिलया आमापष्टन। संप्रबालोदनलेपेन वा
देयं करभाजने लिप्तं ॥ ५५ ॥ गैरिकया रक्तद्रवेण, हरितालेन सेढिकया षटिकया पां. डुमृत्तिकया, मनःशिलया आमपिष्टेन वा तंदुलादिचूर्णेन समवालेन अपकशाकेन अमासुकोदकेन वा भाद्रेणैव हस्तेन भाजनेन वा यदेयं तल्लिप्तं नाम दोषं विजानीहि ॥ १५ ॥
परिजनदोषमाहबह परिसाडणमुज्झिअ
___आहारो परिगलंत दिजंतं। छंडिय भुंजणमहवा
छंडियदोसो हवे णेओ ॥ ५६ ॥ बहु पारसातनमुज्झित्वा आहारं पारंगलंतं दीयमानं। त्यक्त्वा भुंजनमथवा त्यक्तदाषा भवेत् ज्ञेयः ॥५६॥
बहुपरिसातनमुज्झित्वा बहुप्रसातनं कृत्वा भोज्यं स्तोकं त्याज्यं बहुपात्रहारेण सोऽपि बहुपरिसातनमित्युच्यते । आहारं परिगलंत दीयमानं तक्रघृतोदकादिभिः परिस्रवंतं छिद्रहस्तैश्च बहुपरिसातनं च कृत्वाहारं यदि गृण्हाति त्यक्त्वा चै