________________
पिंडशुद्धधिकारः ॥६॥ तिलतंडुलउसणोदय
चणोदय तुसोदयं आवडत्थे । अण्णं तहाविहं वा
अपरिणदंणेव गेण्हिजो ॥५४॥ तिलतंडुलोष्णोदकं चणोदकं तुषोदकं अविध्वस्तं । अन्य तथाविधं वा अपरिणतं नैव गृह्णीयात् ॥५४॥
तिलोदकं तिलप्रक्षालनं । तंदुलोदकं तंदुलपक्षालनं । उ. पणोदकं तप्तं भूत्वा शीतं च चणोदकं चणप्रक्षालनं । तुषोदक तुषप्रक्षालनं । अविश्वस्तमपरिणतं अत्मीयवर्णगन्धरसापरित्यतं। अन्यदपि तथाविधमपरिणतं हरीतकीचूर्णादिना प्रवि. ध्वस्तं । नैव गृहीयात् नैव ग्रामिति । एतानि परिणतानि ग्राह्याणीति ॥ ५४॥
लिप्तदोषं दिवृण्वन्नाहगेरुय हरिदालेण व
सेडीय मणोसिलामपिढेण । सपबालोदणलेवे
_ण व देयं करभायणे लिवं॥५५॥ गैरिकया हरितालेन वा