SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धधिकारः ॥६॥ तिलतंडुलउसणोदय चणोदय तुसोदयं आवडत्थे । अण्णं तहाविहं वा अपरिणदंणेव गेण्हिजो ॥५४॥ तिलतंडुलोष्णोदकं चणोदकं तुषोदकं अविध्वस्तं । अन्य तथाविधं वा अपरिणतं नैव गृह्णीयात् ॥५४॥ तिलोदकं तिलप्रक्षालनं । तंदुलोदकं तंदुलपक्षालनं । उ. पणोदकं तप्तं भूत्वा शीतं च चणोदकं चणप्रक्षालनं । तुषोदक तुषप्रक्षालनं । अविश्वस्तमपरिणतं अत्मीयवर्णगन्धरसापरित्यतं। अन्यदपि तथाविधमपरिणतं हरीतकीचूर्णादिना प्रवि. ध्वस्तं । नैव गृहीयात् नैव ग्रामिति । एतानि परिणतानि ग्राह्याणीति ॥ ५४॥ लिप्तदोषं दिवृण्वन्नाहगेरुय हरिदालेण व सेडीय मणोसिलामपिढेण । सपबालोदणलेवे _ण व देयं करभायणे लिवं॥५५॥ गैरिकया हरितालेन वा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy