________________
मूलाचार
दाणं जदि दिंतिदायगा दोसा ॥
लेपनमार्जन कर्म पिबतं दारकं च निक्षिप्य । एवंांवेधादिकाःपुनः दानं यदि ददाति दायका दोषाः ॥
३००
गोपकर्दमादिना कुड्यादेर्मार्जनं स्नानादिकं कर्म कृ त्वेति सम्बंध: । पिवन्तं दारकं च स्तनमाददानं बालं निक्षिप्य त्यक्त्वा, अन्यांश्चैवंविधादिकान् कृत्वा पुनर्दानं यदि दत्ते दायकदोषा भवन्तीति ॥ ५२ ॥
उन्मिश्रदोषमाह ।
पुढवी आऊय तहा हरिदा बीया तसा य सज्जीवा । पंचेहिं तहिं मिस्स आहारं होदि उम्मिस्सं ॥ ५३ ॥
पृथिव्यापश्च तथा हरिता बीजानि त्रसाश्च सजीवाः । पंचभिस्तैः मिश्र आहारः भवति उन्मिश्रः ॥
पृथिवी मृत्तिका, आपश्चापासुकः, तथा हरितकाया पत्रपुष्पफलादय: । वीयाणि - वीजानि यवगोधूमादयः । त्रसाइच सजीवा निर्जीवाः पुनर्मलमध्ये भविष्यन्ति दोषा इति । तैः पंचभिर्पिच आहारो भवत्युमिश्रः सर्वथा वर्जनीयो महादोषइति कृत्वेति ॥ ५३ ॥
अपरिणतदोषमाह