SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ मूलाचार दाणं जदि दिंतिदायगा दोसा ॥ लेपनमार्जन कर्म पिबतं दारकं च निक्षिप्य । एवंांवेधादिकाःपुनः दानं यदि ददाति दायका दोषाः ॥ ३०० गोपकर्दमादिना कुड्यादेर्मार्जनं स्नानादिकं कर्म कृ त्वेति सम्बंध: । पिवन्तं दारकं च स्तनमाददानं बालं निक्षिप्य त्यक्त्वा, अन्यांश्चैवंविधादिकान् कृत्वा पुनर्दानं यदि दत्ते दायकदोषा भवन्तीति ॥ ५२ ॥ उन्मिश्रदोषमाह । पुढवी आऊय तहा हरिदा बीया तसा य सज्जीवा । पंचेहिं तहिं मिस्स आहारं होदि उम्मिस्सं ॥ ५३ ॥ पृथिव्यापश्च तथा हरिता बीजानि त्रसाश्च सजीवाः । पंचभिस्तैः मिश्र आहारः भवति उन्मिश्रः ॥ पृथिवी मृत्तिका, आपश्चापासुकः, तथा हरितकाया पत्रपुष्पफलादय: । वीयाणि - वीजानि यवगोधूमादयः । त्रसाइच सजीवा निर्जीवाः पुनर्मलमध्ये भविष्यन्ति दोषा इति । तैः पंचभिर्पिच आहारो भवत्युमिश्रः सर्वथा वर्जनीयो महादोषइति कृत्वेति ॥ ५३ ॥ अपरिणतदोषमाह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy