SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धयधिकारः ॥६॥ .. ३६६ सिका। अंधलिका चतूरहिता । अन्तरिता कुख्यादिभिष्ये। बहिता । आसीनोपविष्टा । उच्चःस्था उन्नतप्रदेशस्थिता । नीचस्था निम्नप्रदेशस्थिता । एवं पुरुषो वा वनिता च यदि ददाति तदा न ग्राह्यं भोजनादिकमिति ॥५०॥ तथा-. पूयण पजलणं वा सारण पच्छादणं च विज्झवणं । किच्चा तहाग्गकजं णिबादं घट्टणं चावि ॥५१ फूत्करण प्रज्वालनं वा सारणं प्रच्छादनं च विध्यापन कृत्वा तथानिकार्य निर्वातं घट्टनं चापि ॥५१॥ . पूयण-संधुक्षणं मुखवातेनान्येन वा अमिना काष्ठादीनां प्रचालनं प्रद्योतनं वा सारणं काष्ठादीनामुत्कर्षणं, प्रच्छादन भस्मादिना विध्यापनं जलादिना कृत्वा तथान्यदपि अग्निका. य, निर्वातं निर्वाणं काष्ठादिपरित्यागः, घहनं चापि कुख्यादिनावरणं ॥ ५१॥ तथालेवणमजणकम्म पियमाणं दारयं च णिक्खपिय । एवंविहादिया पुण २४
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy