________________
३६८
मूलाधारेउच्चारपतितवांतरुधिरवेश्याश्रमाणिका अगमक्षिका।
सूति: या बालं प्रसाधयति । मुंडी-मद्यपानलम्पटः । रोगी व्याधिग्रस्तः। मृतकं, मृतकं श्मशाने परिक्षिप्यागो यः स मृतक इत्युच्यते । मृतकसूनकेन यो जुष्टः सोऽपि मृतक इत्युच्यते । नऊंसय-न स्त्री न पुमान् नपुंसकमिति जानीहि । पिशाचो वातायुपहतः । नग्नः पटाद्यावरणरहितो गृहस्था। उच्चारं मूत्रादीन् कृत्वा य आगतः स उच्चार इत्युच्यते। पतिवो मृर्छागतः । वान्तश्छदि कृत्वा य ागतः । रुधिरं रुधिरसहितः । वेश्या दासी। श्रमणिकाऽऽर्यिका । अथवा पंचश्रमणिका रक्तपटिकादयः । अंगम्रक्षिका अंगाभ्यंगनकारिणी। ॥४९ ॥ तथाअतिबाला अतिवुड्ढा
घासत्ती गम्भिणी य अंधलिया। अंतरिदा व णिसण्णा
उच्चत्था अहव णीचत्था ॥५०॥ अतिबाला अतिबृद्धा ग्रासयंती च गर्भिणी चअंधलिका अंतरिता वा निषण्णा उच्चस्था अथवा नीचस्था ॥५. ___अतिबाला अतिमुग्या, अतिवृद्धा अतीवजरायस्ता । प्रासयन्ती भक्षयन्ती उच्छिष्टा । गर्मिणी गुरुमारा पंचमा