SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ पिंडशुश्यधिकारः ॥६॥ संव्यवहारदोषमाहसंववहरणं किच्चा पदादुमिदि चेल भायणादणं। असमिक्खय जं देयं संववहरणो हवदि दोसो॥४८॥ संव्यवहरणं कृत्वा प्रदातुमिति चेत् भाजनादीनां । असमीक्ष्य यदेयं संव्यवहरणो भवति दोषः॥४८॥ संव्यवहरणं संझटिति व्यवहारं कृत्वा, प्रदातुमिति चेलभाजनादीनां संभ्रमेणाहरणं वा कृत्वा, प्रकर्षेण दाननिमित्तं वसुभाजनादीनां झटिति संव्यवहरणं कृत्वाऽसमीक्ष्य यद्देयं पानभोजनादिकं तद्यदि संगृह्यते संव्यवहरणं दोषो भवत्येष इति ॥४८॥ दायकदोषमाहसूदी सुंडी रोगी मदयणपुंसय पिसायणग्गो य । उच्चारपडिदवंतर - हिरवेसीसमणी अगमक्खीया॥४९॥ सूतिः शौंडी रोगी मृतकनपुंसकपिशाचनग्नश्च ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy