________________
समाचाराधिकारः ॥ ४ ॥
केषु प्रदेशेषु प्रविशता निषेधिका क्रियते इत्याहकंदरपुलिणगुहादिसुप्रवेसकालोणिसिद्धियंकुज्जा तेहिंतो णिग्गमणे तासिया होदि कायव्वा ॥ कंदरपुलिनगुफादिषु प्रवेशकाले निषेधिकां कुर्यात् । तेभ्यो निर्गमने तथा आसिका भवति कर्तव्या ॥१३४
WOR
११.६
कंदरं - कंदरः उदकदारितप्रदेशः । पुलिगं - पुलिनं जलमध्ये जलरहितप्रदेशः । गुहा - पर्वतपाश्र्वविवरं ता श्रादियेषां ते कन्दरपुलिनगुहादयस्तेषु अन्येषु च निर्जन्तुक प्रदेशेषु नदयादिषु । पवेसकाले- प्रवेशकाले । णिसीहियंनिषेधिकां । कुज्जा - कुर्यात् कर्तव्या । अत त्रासिका कुत: १ तेर्हिता - तेभ्य एव कन्दरादिभ्यः । णिग्गमणे - निर्गमने निर्गमनकाले । तहासिया - तथैवासिका । होदि भवति । कायब्वा - कर्तव्या इति ॥ १३४ ॥
-----
प्रश्नश्च केषु स्थानेषु इत्युच्यतेआदावणादिगहणे सण्णा उभामगादिगमणे वा । विणयेणायरियादिसु आपुच्छाहोदिकायव्वा ॥ आतापनादिग्रहणे संज्ञायां उद्भामकादिगमने वा । विनयेनाचार्यादिषु आपृच्छा भवति कर्तव्या ॥ १३५
आदावणादिगहणे - आतपनं व्रतपूर्वकमुष्णसहनं यादि