SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ समाचाराधिकारः ॥ ४ ॥ केषु प्रदेशेषु प्रविशता निषेधिका क्रियते इत्याहकंदरपुलिणगुहादिसुप्रवेसकालोणिसिद्धियंकुज्जा तेहिंतो णिग्गमणे तासिया होदि कायव्वा ॥ कंदरपुलिनगुफादिषु प्रवेशकाले निषेधिकां कुर्यात् । तेभ्यो निर्गमने तथा आसिका भवति कर्तव्या ॥१३४ WOR ११.६ कंदरं - कंदरः उदकदारितप्रदेशः । पुलिगं - पुलिनं जलमध्ये जलरहितप्रदेशः । गुहा - पर्वतपाश्र्वविवरं ता श्रादियेषां ते कन्दरपुलिनगुहादयस्तेषु अन्येषु च निर्जन्तुक प्रदेशेषु नदयादिषु । पवेसकाले- प्रवेशकाले । णिसीहियंनिषेधिकां । कुज्जा - कुर्यात् कर्तव्या । अत त्रासिका कुत: १ तेर्हिता - तेभ्य एव कन्दरादिभ्यः । णिग्गमणे - निर्गमने निर्गमनकाले । तहासिया - तथैवासिका । होदि भवति । कायब्वा - कर्तव्या इति ॥ १३४ ॥ ----- प्रश्नश्च केषु स्थानेषु इत्युच्यतेआदावणादिगहणे सण्णा उभामगादिगमणे वा । विणयेणायरियादिसु आपुच्छाहोदिकायव्वा ॥ आतापनादिग्रहणे संज्ञायां उद्भामकादिगमने वा । विनयेनाचार्यादिषु आपृच्छा भवति कर्तव्या ॥ १३५ आदावणादिगहणे - आतपनं व्रतपूर्वकमुष्णसहनं यादि
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy