________________
४३२
मूलाचारेजिनवरा अर्हन्नति पदं व्याख्यातुकामः पाहजिदकोहमाणमाया
जिदलोहा तेण ते जिणा होति। हंता अरिं च जम्म
अरहंता तेण वुचंति ॥ ६ ॥ जितक्रोधमानमाया जितलोभाः तेन ते जिना भवंति हतारः अराणां च जन्मनः अहंतस्तेन उच्यते॥६४॥
यस्माज्जितक्रोधमानमायालोभास्तस्मात्तेन कारणेन ते जिना इति भवंति येनारीणां हन्तारो जन्मनः संसारस्य च इन्तारस्तेनाईन्त इत्युच्यन्ते ।। ६४ ॥
येन च,अरिहंति वंदणणमंसणाणि अरिहंति पूयसकारं अरिहंति सिद्धिगमणं अरहंता तेण उच्चंति ॥६५ अहँति बंदनानमस्कारयोः अहंति पूजासत्कारं । अर्हति सिद्धिगमनं अहंतः तेन उच्यते ॥६५॥
वंदनाया नमसास्य च योग्पा वंदना नमस्कारमति, पूजाया सत्कारस्य च योग्या: पूजासत्कारमईन्ति च यतः सिद्धिगमनस्य च योग्याः सिद्धिगमनमर्हन्ति, यस्मात्तेनाऽईन्त इत्युच्यन्ते ।। ६५॥