SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४३२ मूलाचारेजिनवरा अर्हन्नति पदं व्याख्यातुकामः पाहजिदकोहमाणमाया जिदलोहा तेण ते जिणा होति। हंता अरिं च जम्म अरहंता तेण वुचंति ॥ ६ ॥ जितक्रोधमानमाया जितलोभाः तेन ते जिना भवंति हतारः अराणां च जन्मनः अहंतस्तेन उच्यते॥६४॥ यस्माज्जितक्रोधमानमायालोभास्तस्मात्तेन कारणेन ते जिना इति भवंति येनारीणां हन्तारो जन्मनः संसारस्य च इन्तारस्तेनाईन्त इत्युच्यन्ते ।। ६४ ॥ येन च,अरिहंति वंदणणमंसणाणि अरिहंति पूयसकारं अरिहंति सिद्धिगमणं अरहंता तेण उच्चंति ॥६५ अहँति बंदनानमस्कारयोः अहंति पूजासत्कारं । अर्हति सिद्धिगमनं अहंतः तेन उच्यते ॥६५॥ वंदनाया नमसास्य च योग्पा वंदना नमस्कारमति, पूजाया सत्कारस्य च योग्या: पूजासत्कारमईन्ति च यतः सिद्धिगमनस्य च योग्याः सिद्धिगमनमर्हन्ति, यस्मात्तेनाऽईन्त इत्युच्यन्ते ।। ६५॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy