SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥ ७॥ किमर्थमेते कीर्त्यन्त इत्याशंकायामाह,किह ते ण कित्तणिजा ___ सदेवमणुयासुरेहिं लोगेहि। दंसणणाणचरित्ते तव विणओ जेहिं पण्णत्तो॥६६॥ कथं ते न कीर्तनीयाः सदेवमनुजासुरैः लोकैः। दर्शनज्ञानचरित्राणां तपसः विनयो यैः प्रज्ञप्तः॥ , कथं ते न कीर्तनीयाः व्यावर्णनीयाः सदेवमनुष्यासु. रैलोकैनिज्ञानचारित्रतपसां विनयो यैः प्रज्ञप्तः प्रतिपादितः ते चतुर्विंशतितीर्थकगः कथं न कीर्तनीयाः ॥ ६ ॥ इति कीर्तनपधिकारं व्याख्याय केवलिनां स्वरूपमाहसव्वं केवलकप्पं लोगं जाणंति तह य पस्संति। केवलणाणचरिचा तह्मा ते केवली होति ॥ ६७ सर्व केवलकल्पं लोकं जानंति तथा च पश्यति । केवलज्ञानचरित्राः तस्मात् ते कवलिनो भवति ॥ किमर्थ केवलिन इन्युच्यन्त इत्याशंकायामाह-यस्मा. त्सर्व निराश.पं केवलिकल्प कंवलज्ञानविषयं लोकमलोकं जानन्ति तथा च पश्यांत केवलज्ञानमेव चरित्रं येषां ते केव
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy