________________
४६४.
मूलाचारेलज्ञानचरित्राः परित्यक्ताशेषव्यापारास्तस्मात्ते केवलिनो भवंतीति ॥ ६७ ॥
अथोत्तमाः कथमित्याशंकायामाहमिच्छत्तवेदणीयं णाणावरणं चरिचमोहं च । तिविहातमाहु मुक्का तह्मा ते उत्तमा होति॥३०॥ मिथ्यात्ववेदनीयं ज्ञानावरणं चारित्रमोहं च । त्रिविधात् तमसो मुक्ताः तस्मात् ते उत्तमा भवंति ।। . मिथ्यात्ववेदनीयमश्रद्धानरूपं ज्ञानावरणं ज्ञानदर्शयोरावरणं चरित्रमोहश्चैतत्त्रिविधं तमस्तस्मान्मुक्ता यतस्तस्मात्त उत्तमाः प्रकृष्टा भवंतीति ।। ६८॥ ... त एवं विशिष्टा ममआरोग्ग बोहिलाहं दितु समाहिं च मे जिणवरिंदा किं ण हु गिदाणमयं णवरि विभासेत्थ कायव्वा आरोग्यबोधिलाभं ददतु समाधिं च मे जिनवरेंद्राः किं न खलु निदानमेतत् केवलविभाषात्र कर्तव्या॥ . एवं विशिष्टास्ते जिनवरेन्द्रा मह्यमारोग्यं जातिमरणाभावं बोधिलाभं च जिनसूत्रश्रद्धानं दीक्षाभिमुखीकरणं वा समाथि च मरणकाले सम्यक्परिणामं ददतु प्रयच्छन्तु, कि