SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥ ७ ॥ ४३५. पुनरिदं निदानं न भवति न भवत्येव कस्माद्विभाषाऽत्र वि कल्पोऽत्र कर्तव्यो यस्मादिति ॥ ६९ ॥ एतस्माच्चेदं निदानं न भवति यतः - भासा असच्चमोसा वरि हु भत्तीय भासिदा एसा । हु खीणरागदोसा दिंति समाहिं च बोहिं च ॥ ७० ॥ भाषा असत्यमृषा केवलं हि भक्त्या भाषिता एषा । न हि क्षीणरागद्वेषा ददति समाधिं च बोधिं च ॥७०॥ असत्यमृषा भाषेयं किंतु भक्त्या भाषितैषा यस्मान्नहि श्रीरागद्वेषा जिना ददते समाधिं बोधिं च यदि दाने प्रवचैरन सरागद्वेषाः स्युरिति ॥ ७० ॥ अन्यच्च जं ते हिंदु दादव्वं तं दिण्णं जिणवरेहिं सव्वेहिं । दंसणणाणचरिचस्स एस तिविहस्स उवदेसो ॥ यत् तैस्तु दातव्यं तद्दत्तं जिनवरैः सर्वैः ! दर्शनज्ञानचारित्राणां एष त्रिविधानामुपदेशः ॥ ७१ ॥ यस्तु दातव्यं तद्दत्तमेवं जिनवरैः सर्वैः किं तद्दर्शनशा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy