________________
षडावश्यकाधिकारः ॥७॥ द्रव्यतीर्थस्य स्वरूपमाहदाहोपसमण तण्हा छेदो मलपंकपवहणं चेव। तिहिं कारणेहिं जुचो तह्मा तं दबदो तित्थं ६२ दाहोपशमनं तृष्णाछेदः मलपंकप्रवहणं चैव । त्रिभिः कारणैःयुक्तं तस्मात् तद्र्व्यतःतीर्थम् ॥६॥
द्रव्यतीर्थेन दाहस्य संतापस्योपशमनं भवति ष्णायाश्छेदो विनाशो भवति स्तोककालं पंकस्य च प्रवहणं शो. धनमेव भवति न धर्मादिको गुणस्तस्मात्रिभिः कारणयुक्तं द्रव्यउस्तीर्थ भवतीति ॥ ६२॥
भावतीर्थस्वरूपमाहदसणणाणचरित्ते णिज्जुत्ता जिणवरा दु सम्वेपि। तिहिं कारणेहिं जुत्ता तह्मा ते भावदो तित्थं ॥ दर्शनज्ञानचारित्रैः नियुक्ता जिनवरास्तु सर्वेपि । त्रिभिः कारणैः युक्ताः तस्मात् ते भावतस्तीर्थम् ॥ __दर्शनज्ञानचारित्रैयुक्ताः संयुक्ता जिनवराः सर्वेऽपि ते तीर्थ भवंति तस्मास्त्रिभिः कारणैरपि भावतस्तीर्थमिति भावो. द्योतेन लोकोद्योतकरा भावतीर्थकर्तत्वेन धर्मतीर्थकरा इति । अथवा दर्शनज्ञानचारित्राणि जिनवरैः सर्वैरपि नियुक्तानि सेषितानि तस्मात्तानि भावतस्तीर्थमिति ॥ ६३॥