________________
:४४
षडावश्यकाधिकारः॥७॥ तथैतां नामादिनिक्षेपैः प्रतिपादयत्राहणामट्ठवणा दव्वे खेते काले य होदि भावे य । एसो खलु वंदणगे णिक्खेवो छविहो भाणिदो॥ नाम स्थापना द्रव्यं क्षेत्रं कालश्च भवति भावश्च । एष खलु वंदनाया निक्षेपः षड्विधो भणितः ॥७॥
एकतीर्थकरनामोच्चारणं सिद्धाचार्यादिनामोच्चारणं च नामावश्यकवंदनानियुक्तिरेकतीर्थकरप्रतिविबस्य सिद्धाचा
र्यादिप्रतिविवानां च स्तवनं स्थापनावंदनानियुक्तिस्तेषामेव शरीराणां स्तवनं द्रव्यवंदनानियुक्तिस्तैरेव यत्क्षेत्रमधिष्ठित कालश्च योऽधिष्ठितस्तयोः स्तवनं क्षेत्रवन्दना कालवंदना च, एकतीर्थकरस्य सिद्धाचार्यादीनां च शुद्धपरिणामेन यद्गुणस्तवनं तद्भावावश्यकवंदनानियुक्तिः। नापाथ वा जातिद्रव्यक्रियानिरपेक्ष संज्ञाकर्म बंदनाशब्दमानं नामवंदनापरिणतस्य प्रतिकृतं प्रतिवंदनास्थापनावंदनाव्यावर्णनप्राभृतज्ञोऽनुपयुक्त भागमद्रव्यवंदना शेषः पूर्ववदिति । एष वंदनाया निक्षपः षड्विधो भवति ज्ञातव्यो नामादिभेदेनेति ॥ ७८ ॥
नामवंदनां प्रतिपादयत्राहकिदियम्मं त्रिदियम्म
पूयाकम्मं च विणयकम्मं च ।