________________
मूलाबारे- ... कादव केण कस्स व
कधे व कहिं व कदिखुचो॥७९॥ कृतिकर्म चितिकर्म पूजाकर्म च विनयकर्म च । कर्तव्यं केन कस्य वा कथं वा कस्मिन् वा कृतकृत्यः
पूर्वगाथार्थेन वंदनाया एकार्थः कथ्यतेऽपरार्दैन तद्विकला इति । कृत्यते छिद्यते अष्टविध कर्म येनाक्षरकदंबकेन परिणामेन क्रियया वा तस्कृतिकर्म पापविनाशनोपायः । चीयते समेकीक्रियते संचीयते पुण्यकर्म तीर्थकरत्वादि येन तचितिकर्म पुण्यसंचयकारणं पूज्यंतेऽयन्तेऽहंदादयो येन तपूजाकर्म बहुवचनोच्चारणस्रक्चंदनादिकं । विनीयंते निराक्रियन्ते संक्रमणोदयोदीरणादिभावेन प्राप्यंते येन कर्माणि तद्विनयकर्म शुश्रूषणं तक्रिया कर्म कर्तव्यं केन कस्य कर्तव्यं कथमिव केन विधानेन कर्त्तव्यं यस्मिन्नवस्थाविशेषे कर्त्तव्यं कतिवारान् ॥ ७ ॥
तथा;कदि ओणदं कदि सिरं
कदिए आवत्तगेहिं पारसुद्धं। कदिदोसविप्पमुकं
किदियम्मं होदि कादव्वं ॥८॥