SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ શ્ય मूलाचारे चउरंगुलंतरपादो पडिले हिय अंजली कयपसत्थो । अव्वाखित्तो वृत्तो कुणदियचउवीसत्ययं भिक्खू चतुरंगुलांतरपादः प्रतिलिख्य अंजलीकृतप्रशस्तः । अव्याक्षिप्त उक्तः करोति च चतुर्विंशतिस्तोत्रं भिक्षुः चतुरंगुलानन्तरपादः स्थितांगः परित्यक्तशरीरावयवचालनश्चकारादेतलुब्धं प्रतिलिख्य शरीरभूमिचित्तादिकं प्र शोध्य प्रांजलिः सपिंड: कृतांजलिपुटेन प्रशस्तः सौम्यभावोऽव्याक्षिप्तः सर्वव्यापाररहितः करोति चतुर्विंशतिस्तवं भिक्षुः सं यतश्चतुरंगुलमंतरं ययोः पादयोस्तौ चतुरंगुलान्तरौ तो पादौ यस्य स चतुरंगुलान्तरपादः स्थितं निश्चलमंगं यस्य सः स्थितांगः शोभनकायिकवाचिक मानसिकक्रिय इत्यर्थः ॥ ७६ ॥ चतुर्विंशतिस्तव नियुक्तिमुपसंहर्तु वंदनानियुक्ति च प्रतिपादयितुं प्राहचवीसयणिज्जुती एसा कहिया मए समासेण वंदणणिज्जुती पुण एत्तो उड्ढं पवक्खामि ॥ ७६ चतुर्विंशतिनिर्युक्तिः एषा कथिता मया समासेन । वंदनानियुक्ति पुनः इत ऊर्ध्वं प्रवक्ष्यामि ॥ ७७ ॥ चतुर्विंशतिनियुक्तिरेषा कथिता मया समासेन वंदनानिर्युक्ति पुनरित ऊर्ध्व प्रवक्ष्यामि प्रतिपादयिष्यामीति ७७
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy