________________
षडावश्यकाधिकारः ॥७॥
४३७ आयरियेसु य राओ
समणेसु य बहुसुदे चरिचड्ढे। एसो पसत्थराओ
हवदि सरागेसु सम्बेसु ॥७॥ आचार्येषु च रागः श्रमणेषु च बहुश्रुते चरित्राये। एष प्रशस्तरागो भवति सरागेषु सर्वेषु ॥ ७४॥ ...आचार्येषु रागः श्रमणेषु बहुश्रुतेषु च यो रागश्चरित्रायेषु च रागः स एष रागः प्रशस्तः शोभनो भवति सरागेषु सर्वेष्विति ॥ ७४॥ । अन्यच्चतेसिं अहिमुहदाए अत्था सिझंति तह य भचीए तो भचि रागपुर वुच्चइ एदं ण हु णिदाणं ॥ तेषां अभिमुखतया अर्थाः सिद्ध्यंति तथा च भक्त्या। तस्मात् भक्तिः रागपूर्वमुच्यते एतन्न खलु निदानं ।।
तेषां जिनवरादीनामभिमुखतया भक्त्या चार्या वांछि. तेष्टसिद्धयः सिध्यन्ति हस्तग्राह्या भवन्ति यस्मात्तस्माद्भक्तीरांगपूर्वकमेददुच्यते न हि निदानं, संसारकारणाभावादिति ॥७॥
चतुर्विंशतिस्तव विधानमाह