SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ ४३७ आयरियेसु य राओ समणेसु य बहुसुदे चरिचड्ढे। एसो पसत्थराओ हवदि सरागेसु सम्बेसु ॥७॥ आचार्येषु च रागः श्रमणेषु च बहुश्रुते चरित्राये। एष प्रशस्तरागो भवति सरागेषु सर्वेषु ॥ ७४॥ ...आचार्येषु रागः श्रमणेषु बहुश्रुतेषु च यो रागश्चरित्रायेषु च रागः स एष रागः प्रशस्तः शोभनो भवति सरागेषु सर्वेष्विति ॥ ७४॥ । अन्यच्चतेसिं अहिमुहदाए अत्था सिझंति तह य भचीए तो भचि रागपुर वुच्चइ एदं ण हु णिदाणं ॥ तेषां अभिमुखतया अर्थाः सिद्ध्यंति तथा च भक्त्या। तस्मात् भक्तिः रागपूर्वमुच्यते एतन्न खलु निदानं ।। तेषां जिनवरादीनामभिमुखतया भक्त्या चार्या वांछि. तेष्टसिद्धयः सिध्यन्ति हस्तग्राह्या भवन्ति यस्मात्तस्माद्भक्तीरांगपूर्वकमेददुच्यते न हि निदानं, संसारकारणाभावादिति ॥७॥ चतुर्विंशतिस्तव विधानमाह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy