________________
EG ... मूलाचारे। वचदि णरो अभिक्खं तं मरणंते ण मोचव्यं ।। एकस्मिन् द्वितीये पदे संवेगो वीतरागमार्गे ब्रजति नरोअभीक्ष्णं तत्मरणांते नमोक्तव्यं॥९३॥ __ एक्कमि-एकस्मिन् नमोऽहद्भयः इत्येतस्मिन् । विदि. यं हि द्वयोः पूरणं द्वितीयं नमः सिद्धेश्य इत्येतस्मिन् । संवेओसंवेगः धर्मे हर्षः । पदे-अर्थपदे ग्रन्थपदे प्रमाणपदे वा पंचनमस्कारपदे च । अथवा एकम्हि वीजम्हि पदे-एकस्मिन्नपि बीजपदे यस्मिन्निति पाठान्तरम् । वीदरागमग्गम्मि-वीतरागमार्गे सर्वज्ञप्रवचने । वच्चदि-ब्रजति गच्छति प्रवर्तते । णरो-नरेण सर्वसंगपरित्यागिना । अभिक्खं अभीक्ष्णं नैरन्तर्येण । तं-तत् मरणंते-मरणान्ते कण्ठगतप्राणेऽत्यसमये वा। ण मोत्तव्वंन मोक्तव्यं न परित्यजनीयं । एकपदे द्वितीयपदे वा पंचनमस्का रपदे वा वीतरागमार्गे अस्मिन् संवेगो ऽभीक्ष्णं गच्छति तत्पदं मरणान्तेऽपि न मोक्तव्यं नरेण नरो वा संवेग यथा भवति तथा यस्मिन्पदे गच्छति प्रवर्तते तत्पदं तेन न मोक्तव्यमिति सम्बन्धः ।
किमिति कृत्वा तन्न मोक्तव्यं यतःएदह्मादो एकं हि सिलागे मरणदेसयालनि । आराहणउवजुत्तो चिंतंतो राधओ होदि ॥१४॥ एतस्मात् एकं हि श्लोकं मरणदेशकाले .