SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ वृहत्प्रत्याख्यानसंस्तरस्तवधिकारः ॥२॥ आराधनोपयुक्तः चिंतयन् आराधको भवति ॥९॥ एदहादो-एतस्मात् श्रुतस्कन्धात् पंचनस्काराद्वा । एक्कं हि एकं ह्यपि एकमपि तथ्यं । सिलोग-श्लोकं । मरणदेसयालम्मि-मरणदेशकाले ! आराहणउवजुत्तो-आराधनया उपयुक्तः सम्यग्ज्ञानदर्शनचारित्रतपोनुष्ठानपरः । वितंतो-चिंद यन् । आराधनो-आराधकः रत्नत्रयस्वामी । होइ-भवति सम्पद्यते । एतस्मात् श्रुतात् पंचनमस्काराद्वा मरणदेशकाले एकमपि श्लोकं चितयन् आराधनोपयुक्तः सन् अाराधको भवति यतस्ततस्त्वयेदं न मोक्तव्यमिति सम्बन्धः॥४॥ यदि पीडोत्पद्यते मरणकाले । किमौषधं ? इत्याहजिणवयणमोसहमिणविसयसुहविरयणं अमिदभूदं जरमरणवाहिवेयणखयकरणं सम्बदुक्खाणं ९५ जिनवचनमौषधमिदं विषयसुखविरेचनं अमृतभूतं जरामरणव्याधिवदनानांक्षयकरणसर्वदुःखानाम्९५ जिणवयण-जिनवचनं । ओसहं-औषधं रोगापहरं द्रव्यं । इणं-एतत् । विप्सयसुहविरेयणं-विषयेभ्यः सुखं विषयसुखं तस्य विरेचनं द्रावकं द्रव्यं विषयसुखविरेचनं । अमिदभूदं-अमृतभूतं । जरमरणवाहियण-जरामरणव्याधिवेदनानां बहुकालीना व्याधिः, आकस्मिका वेदना तयोर्भेदः। प्रयवा व्याधिभ्यो वेदना खयकरणं-विनाशनिमित्तं । सब
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy