SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मूलाचारे । दुक्खाणं सर्वदुःखानां विषयसुखविरेचनं, अमृतभूतं चौषधमेत ज्जिनवचनमिति सम्बन्धः ॥ ९५ ॥ किं तस्मिन्काले शरणं चेत्याह ! गाणं सरणं मे दंसणं च सरणंच चरियसरणं च । तव संजमं च सरणं भगवं सरणो महावीरो ९६ ज्ञानं शरणं मम दर्शनं च शरणं च चारित्रशरणं च तपः संयमश्च शरणं भगवान् शरणो महावीरः ॥९६ ६२ गाणं - ज्ञानं यथावस्थितवस्तुपरिच्छेदः । सरणं शरणं श्राश्रयः । मे --ममं । दंसणं-दर्शनं प्रशमसंवेगानुकंपास्तिक्यामिव्यक्तलक्षण परिणामः । सरणं शरणं संसाराद्रक्षणं । चरियं-च रित्रं ज्ञानवतः संसारकारण निवृतिं प्रत्यागूणीवतोऽ नुष्ठानं । सरणं च-सहायं च | सुखावबोधार्थ पुनः पुनः शरणग्रहणं । तवं - तपति दहति शरीरेन्द्रियाणि तपो द्वादशमकारं । संजमं- संयमः प्राणेन्द्रियसंयमनं । [ सरण ] - शरणं । भगदंभगवान् ज्ञानसुखवान् । सरणो - शरणः । महावीरो - वर्धमानस्वामी | ज्ञानदर्शनचारित्रतपांसि मम शरणानि तेषामुपदेष्टा च महावीरो भगवान् शरणमिति ।। ३६ । आराधनाया: किं फलं ? इत्यत आह आराहण उवजुतो कालं काऊण सुविहिओ सम्म
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy