________________
वृहत्प्रत्योख्यानसंस्तरस्तवाधिकारः ॥२॥ उकस्सं तिण्णि भवे गंतूण य लहह णिवाणं ॥ आराधनोपयुक्तः कालं कृत्वा सुविहितः सम्यक् उत्कृष्टं त्रीन् भवान् गत्वा च लभेत निर्वाणम् ॥१७॥
आराहणउवजुनो-आराधनोपयुक्तः सम्यग्दर्शनज्ञानादि पु तात्पर्यवृत्तिः । कालं काऊण-कालं कृत्वा । सुविहिरोसुविहितः शोभनानुष्ठानः । सम्म-सम्यक् । उक्करसं-उस्कृष्टेन । तिणि-त्रीन् । भवे-भवान् मन्तूण य-गत्वा च । लहइ-लभते । णिव्वाण-निर्वाणं । सुविहितः सम्यगाराधनोपयुक्तः कालं कृत्वा उत्कर्षेण त्रीन् भवान् प्राप्य ततो निर्वाणं लभते इति ॥ ९७॥
प्राचार्यानुशास्तिं श्रुत्वा शास्त्रं ज्ञात्वा क्षपकः कारणपूर्वकं परिणामं कर्तुकामः पाहसमणो मेत्तिय पढमं विदियं सव्वत्थ संजदो मेचि सव्वं च वास्सरामि य एदं भणिदं समासेण ९८ श्रमणो मम इति प्रथमः द्वितीयः सर्वत्र संयतोममेति सर्वं च व्युत्सृजामि च एतद् भणितं समासेन ॥९४ ___ सपणो मेत्तिय-श्रमगःसमरसीभावयुक्तः, इति च पढमंप्रथमः । विदयं-द्वितीयः । सव्वत्थसंजदो-सर्वत्रसंयतः। मेस्ति-मम इति । अथवाश्रमणे मम प्रथम मैञ्यं । द्वितीयं च सर्व