SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मूलाचारे । संयतेषु । सव्वं च सर्व च । वोसरामिय- व्युत्सृजामि च । एदं - ऐतत् । भणिंद - भणितं । समासेण- समासेन संक्षेपतः । प्रथमस्तावत् समानभावोऽहं द्वितीयश्च सर्वत्र संयतोऽतः सर्वमयोग्यं व्युत्सृजामि एतद्भणितं संक्षेपतो मयेति सम्बन्धः संपालोचनमेतत् ॥ ९८ ॥ पुनरपि दृढपरिणामं दर्शयति लद्धं अलद्धपुव्वं जिणवयणसुभामिदं अमिदभूदं गहिदो सुग्गरमग्गो णाहं मरणस्स बीमि ॥९९ लब्धमलब्धपूर्वं जिनवचनसुभाषितं अमृतभूतं गृहीतः सुगतिमार्गः नाहं मरणाद्द्द्बिभेमि ॥ ९९ ॥ लद्धं - लब्धं प्राप्तं । अलद्धपुत्रं - अलब्धपूर्वं । जिणवयं - जिनवचनं । सुधासिंद - सुभाषितं प्रमाणनयाविरुद्धं । श्रदिभूदं - अमृतभूतं सुखहेतुत्वात् । गहिदो - गृहीतः । सुग्ग दिमग्गे - सुगतिमार्गः । णाहं मरणस्स बीहेमि- नाहं मरणाद्विभेमि | अलब्धपूर्व जिनवचनं सुभाषितं अमृतभूतं लब्धं मया सुगतिमार्गश्च गृहीतोऽतः नाहं मरणाद्विभेमीति ॥ ६६ ॥ अतश्च SUPROS धीरेण वि मरिदव्वं णिद्धीरेणवि अवस्स मरिदव्वं जदि दोहिंवि मरिदव्वं वरं हि धीरतणेण मरिदव्वं
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy