________________
मूलाचारे ।
संयतेषु । सव्वं च सर्व च । वोसरामिय- व्युत्सृजामि च । एदं - ऐतत् । भणिंद - भणितं । समासेण- समासेन संक्षेपतः । प्रथमस्तावत् समानभावोऽहं द्वितीयश्च सर्वत्र संयतोऽतः सर्वमयोग्यं व्युत्सृजामि एतद्भणितं संक्षेपतो मयेति सम्बन्धः संपालोचनमेतत् ॥ ९८ ॥ पुनरपि दृढपरिणामं दर्शयति लद्धं अलद्धपुव्वं जिणवयणसुभामिदं अमिदभूदं गहिदो सुग्गरमग्गो णाहं मरणस्स बीमि ॥९९ लब्धमलब्धपूर्वं जिनवचनसुभाषितं अमृतभूतं गृहीतः सुगतिमार्गः नाहं मरणाद्द्द्बिभेमि ॥ ९९ ॥
लद्धं - लब्धं प्राप्तं । अलद्धपुत्रं - अलब्धपूर्वं । जिणवयं - जिनवचनं । सुधासिंद - सुभाषितं प्रमाणनयाविरुद्धं । श्रदिभूदं - अमृतभूतं सुखहेतुत्वात् । गहिदो - गृहीतः । सुग्ग दिमग्गे - सुगतिमार्गः । णाहं मरणस्स बीहेमि- नाहं मरणाद्विभेमि | अलब्धपूर्व जिनवचनं सुभाषितं अमृतभूतं लब्धं मया सुगतिमार्गश्च गृहीतोऽतः नाहं मरणाद्विभेमीति ॥ ६६ ॥
अतश्च
SUPROS
धीरेण वि मरिदव्वं णिद्धीरेणवि अवस्स मरिदव्वं जदि दोहिंवि मरिदव्वं वरं हि धीरतणेण मरिदव्वं