SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ . वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २ ६५ धीरेणापि मर्तव्यं निर्धेर्येणापि अवश्यं मर्तव्यं । यदि द्वाभ्यामपिमर्तव्यंवरहिधीरत्वेनमर्तव्यम्॥१०० .. धीरेणवि-धीरेणापि सत्चाधिकेनापि । मरियव्यं-पर्तव्यं पाणन्यागः कर्तव्यः। गिद्धीरेणवि-निधैर्येणापि धैयरहितेनापि कातरेणापि भीतेनापि । अवस्स-अवश्यं निश्चयेन म. रिदव्वं मर्तव्यं । जइदोहि वि-यदि द्वाभ्यामपि । मरिदमर्तव्यं भवान्तरं गन्तव्यं विशेषाभावात् । वरं-श्रेष्ठं। हु स्फुटं। धीरत्तणेण-धीरत्वेन संक्लेशरहितत्वेन । मरिदव्वं-पर्तव्यं । यदि द्वाभ्यामपि धैर्याधोपेताभ्यां प्राणत्यागः कर्तव्यो निश्चयेन ततो विशेषाभावात् धीरत्वेन मरण श्रेष्ठमिति॥१०० तुधादिपीडितस्य यदि शीलविनाशे कश्चिद्विशेषो विद्यतेऽजरामरणत्वं यावता हिसीलणविमरिदव्बंणिस्सीलेणविअवस्स मरिदवं जइ दोहिंवि मरियबंवरं हु सीलवणेणमरियवं शीलेनापि मर्तव्यं निःशीलेनापि अवश्यं मर्तव्यम् । यदि द्वाभ्यामपि मतव्यवर हिशीलत्वेनमतव्यम्॥१०१ यदि द्वाभ्यामपि शीलनिःशीलाभ्यां मर्तव्य अवश्यं वरं शीलवेन शीलयुक्तेन मर्तव्यमिति । व्रतपरिरक्षणं शीलं यदि सुशीलनिःशीलाभ्यां निश्चयेन मर्तव्यं शीलेनैव मतव्यम् ॥१.१॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy