________________
मूलाचारे। अत्र किं कृतो नियम ? इत्याहचिरउसिदबंभयारी पप्फोडेदण सेसयं कम्म। अणुपुवीय विसुद्धो सुद्धो सिद्धिं गर्दि जादि। चिरोषितब्रह्मचारी प्रस्फोट्य शेष कर्म । अनुपूर्व्याविशुद्धः शुद्धः सिद्धिं गतिं याति॥
चिरसिद-चिरं बहुकालं उषितः स्थितः । वंभयारीब्रह्म मैथुनानभिलाषं चरति संवत इति ब्रह्मचरी चिरोषितश्च स ब्रह्मचारी च चिगेषितब्रह्मचारी । अथवा चिरोषित ब्रह्म चरतीति । १फोडेदृण-पम्फोटय निराकृत्य । सेसयं कम्म-शेषं च कर्म ज्ञानावरणादि । अणुपुवीय-आनुपूर्व्या च क्रमपरिपाट्या अथवायुःक्षाद्गुणस्थानक्रमेण वा । विसुदो-विशुद्धः कर्मकलंकरहितः । सुद्धो-शुद्धः केवरज्ञानादियुक्तः । सिद्धि गदि जादि-सिद्धि गति याति मोक्ष प्रामोबीत्यर्थः । अभग्नब्रह्मचारी शेषकं कर्म प्रस्फोय, असं ख्यातगुणश्रोणिकर्मनिर्जरया च शुिद्धः संजातरतता शुद्धोभूत्वा सिद्धिं गति यानि । अथा अपूर्वापूर्व-परिणाम सन्तत्या च विशुद्धः शुद्धः केवलोपेतः केवलज्ञानं प्राप्य परमस्थानं गच्छतीति ॥ १०२ ॥ णिम्ममोणिरहकारोणिकसाओजिदिदिओधीरो अणिदाणोदिठिसंपण्णो मरंतोआराहओहोइ॥