________________
घृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ निर्ममः निरहंकारः निष्कषायः जितेंद्रियः धीरः।। अनिदानः दृष्टिसंपन्नः नियमाण आराधको भवति॥
अथ पाराधनोपायः कथितः, आराधकश्च किविशिष्टो भवतीत्साह--
णिम्ममो-निर्ममः निर्मोहः । णिरहंकारो-अहंकारान्निर्गत: गवरहितः । णिकसाओ-निष्कषायः क्रोधादिरहितः। जिदिदिओ-जितेन्द्रियः नियमितपंचेन्द्रियः । धीरो-धीर सत्ववीर्यसम्पन्नः । अणिदाणो--अनिदानः अनाकांक्षः । दिहिसंपराणो--दृष्टिसम्पन्नः सम्यग्दर्शनसंप्राप्तः । परंतो-- ब्रियमाणः । बाराहो-आराधकः । होइ--भवति । निर्मोहो निर्ग: निक्रोधादिर्जितेन्द्रियो धीरोऽनिदानो दृष्टिसंपन्नो. म्रियमाण आराधको भवतीति ॥ १०३॥
कुन एतदित्याहणिकसायस्स दंतस्स सूरस्स ववसाइणो। संसारभयभीदस्स पच्चक्खाणंसुहं हवे ॥१०॥ निष्कषायस्य दांतस्य शूरस्य व्यवसायिनः। संसारभयभीतस्य प्रत्याख्यानं सुखं भवेत् ॥ १०४॥
णिक्कसायस्स-निष्कषायस्य कषायरहितस्य । दन्तरस-दान्तस्य दान्तेन्द्रियस्य । सूरस्स-शूरस्याकातरस्य । बवसाइणो व्यवसायो विद्यतेऽस्येति व्यवसायी तस्य चारि