SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ बृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ८९ सस्थावरक्षेमकरं च सर्वमिममुपदेशं जिनहष्टं त्रिविधेन श्रद्दधेऽहमिति ॥ ९१ ॥ तस्मिन् काले यया द्वादशांगवतुर्दशपूर्व विषया श्रद्धा क्रियते तथा समस्तश्रुतविषया चिंता पाठश्च कर्तु किं शक्यते ? इत्याह ण हि तम्हि देसयाले सको बारसविहोसुदक्खंधो सव्वो अणुचिंते, बलिणावि समत्थचित्तेण ९२ नहि तस्मिन् देशकाले शक्यः द्वादशविधः श्रुतस्कंधः सर्वः अनुचितायतुंबलिना अपि समचित्तेन ॥१२॥ न प्रतिषेधवचनं । हि यस्मादर्थे। तम्हि-तस्मिन् । देसयाले देशकाले दिश अतिसर्जने दिश्यते अतिसृज्यते इतिदेशः शरीरं तस्य कालस्तस्मिन् शरीरपरित्यागकाले । सको-शक्यः । वारसविहो-द्वादविधः द्वादशप्रकारः । सुदखंघो-श्रुतस्कंधः श्रुतवृक्ष इत्यर्थ । सव्वो सर्व समस्तं । अणुचिंतेदु-अनुचिन्तयितुं अर्थेन भावयितुं पठितुं च । बालणावि-बलिनापि शरीरगतबलेनापि । समर्थाचतेण-समर्थचित्तेन एकचित्तेन यतिना । तस्मिन देशकाले क्लयुक्तेनसमर्थचित्तेनापि द्वादशविधं श्रुतस्कन्धं न शक्यमनुचिन्तयितुं ॥१२॥ ___ यतस्ततः किं कर्तव्यं ! एकझि बिदियाझ पदे संवेगोवीयरायमग्गम्मि।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy