________________
मूलाचारे ।
तूणय - छित्त्वा च । श्रट्टकम्पसंखलियं श्रष्टकर्मशृङ्खलाः । जम्मणमरणरह हूं - जन्ममरणारहहं जातिमृत्युघटीपत्रं । भेत्तू- भिवा । भवाहि भवेभ्यो भधैर्वा । मुञ्चिहिसि - मोक्ष्यसे मुञ्चसि वा । रागद्वेषौ हवा, अष्टकर्म श्रृंखलाश्च छिच्या जन्ममरणारहहं च भिवा भवेभ्यो मोक्ष्यसे इत्येतत्स्यादिति ॥ ९० ॥ यद्यनं—
८८
सव्वमिदं उवदेसं जिणदि सहामि तिविहेण | तस्थावर खेमकरं सारं णिव्वाणमग्गस्स ॥ ९१ ॥ सर्वमिमं उपदेशं जिनदृष्टं श्रद्दधे त्रिविधेन त्रसस्थावरक्षेमकरं सारं निर्वाणमागस्य ॥ ९१ ॥
सच्चमिदं सर्वमिमं । उवदेसं - उपदेशमागमं । जिणदिट्ठेजिनदृष्टं कथितं वा । सद्दहामि श्रद्दधे, तस्मिन् रुचि करोमीति । तिविहेण - त्रिविधेन । तस्थावरखेमकरं - त्रसन्ति उद्विजन्तीति त्रसा द्वीन्द्रियादिपंचेन्द्रियपर्यन्ताः । स्यानशीलाः स्थावराः पृथिवीकायिकादिवनस्पतिपर्यन्ताः । अथवा त्रसनामकर्मोदयात् त्रा: स्थावरनामकर्मोदयात्स्थावराः तेषां क्षेमं दयां सुखं करोतीति त्रसस्थावर क्षेमकरस्तं सर्वजीवदयामतिपादकं । सारं - प्रधानभूतं सारस्य कारणात्सारः । गिव्वाणमास - निर्वाणमार्गस्य मोक्षवर्त्मनः सम्यग्ज्ञानदर्शनचारित्राणां तस्मिन् सति तेषां सद्भावान्निर्वाणमार्गस्य सारं त्र
-