SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६२ मूलाचारअन्योन्यानुकूला:अन्योन्याभिरक्षणाभियुक्ताः । गतरोषवैरमायाःसलजमर्यादक्रियाः॥१८८ ॥ अगणोरणणुकूलामो-अन्योन्यस्यानुकूलास्त्यक्तमत्सरा अन्योन्यानुकूला: परस्परत्यक्तमात्सर्याः । अण्णोण्णहिरक्षणाभिजुत्तामो-अन्योन्यासां परस्पराणामभिरक्षणं पतिपालनं तस्मिन्नभियुक्ता उद्युक्ता अन्योन्याभिरक्षणाभियुक्ताः। गयरोसवेरमाया-रोषश्च वैरं च माया च रोषवैरमायाः गता विनष्टा रोषवैरमाया यासां ता गतरोषवैरमायास्त्यक्तमोहनीयविशेषक्रोधमारणपरिणामकौटिल्याः । सलज्जमज्जादकिरियाओ लज्जा च मर्यादा च क्रिया च लज्जामर्यादक्रिया: सह ताभिवन्त इति सलज्जमर्यादक्रियाः लोकापवादादात्मनो भगपरिणामो लज्जा, रागद्वेषाभ्यां न्यायादनन्यथा वर्तनं मर्यादा, उभयकुलानुरूपाचरणं क्रियेति ॥ १८ ॥ पुनरपि ताः कथं विशिष्टा इत्यत आहअज्झयणे परियढे सवणे कहणे तहाणुपेहाए। तवविणयसंजमेसु य अविरहिदुपओगजुत्ताओ॥ अध्ययने परिवर्ते श्रवणे कथने तथानुप्रेक्षासु । तपोविनयसंयमेषु च आवराहता उपयोगयुक्ताः १८९ .. अझयणे-अध्ययनेऽनधीतशास्त्रपउने । परियडे-परि वर्तने पठितशास्त्रपरिपाट्यां । सवणे-श्रवणे श्रुतस्याश्रुत
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy