SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ :: मूलाबारे- ... देषु पृथिवीविकारेषु पृथिव्यष्टक-मेरु-कुलपर्वत-द्वीप-वेदिकाविमान-भवन-प्रतिमा-तोरण-स्तूप-चैत्यक्ष जम्बू-शाल्मलीद्रुमेध्वाकार-मानुषोत्तर-विजया कांचनगिरि-दधिमुखाञ्जन-रति कर-वृषभगिरि-सामान्यपर्वत-स्वयंभु-नगवरेन्द्र-वक्षार-रुचक-कुण्डलवर-दंष्ट्रा-पर्वतरत्नाकरादयोऽन्तर्भवन्तीति ॥१२॥ अकायिकभेदप्रतिपादनार्थमाहओसाय हिमग महिगा हरदणु सुद्धोदगेघणुदगेय तेजाण आउजीवा जाणित्ता परिहरेदव्वा ॥१३ अवश्यायं हिमं माहकां हरत् अणुंशुद्धोदकं घनोदकंच तान् जानीहि अप्जविान् ज्ञात्वा परिहर्तव्याः ॥१३॥ ओसाय-अवश्यायजलं रात्रिपश्चिमाहरे निरभ्रावकाशात् पतितमूक्ष्मोदकं । हिमग-हिमं प्रालेय जलबन्धकारणं । महिगा-पहिका धूमाकारजलं कुहडरूपं । हरदहरत् स्थूलविन्दुजलं । अणु-अणुरूपं सूक्ष्मविंदुजलं । सुद्धशुद्धजलं चन्द्रकान्तजलं । उदगे-उदकं सामान्यजलं निर्मरायुद्भवं । घणुदएय-धनोदकं समुद्रहृदधनवातायुद्भवं घनाकारं । अथवा हरदणु-महाहृदसमुद्रायुद्भवं । घणुदए मेघादुद्भवं घनाकारं,एवमाधकायिकान् जीवान जानीहि ततः कि? जाणिचा-ज्ञात्वा । परिहरिदवा:-परिहर्त्तव्याः पालयितव्याः सरित्सागर-हृद-कूप-निर्भर-घनोद्भवाकाशज-हिमरूप-धृमरू
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy