________________
पंचाचाराधिकारः ॥ ५॥ प-भुम्युद्भव-चन्द्रकान्तजघनवाताद्यप्कायिका अत्रैवान्तर्भवन्तीति ॥१३॥
तेजःकायिकभेदप्रतिपादनायाहइंगाल जाल अची मुम्मुर सुद्धागणीय अगणी य तेजाण तेउजीवा जाणित्ता परिहरेदवा॥१४॥ अंगारं ज्वाला आर्चर्मुर्मुरं शुद्धाग्निः अग्निश्च । तान् जानीहि तेजोजीवान् ज्ञात्वा परिहर्तव्याः॥१४॥
इंगाल-अंगाराणि ज्वलितनिधूपकाष्ठादीनि । जालज्वाला । अच्चि अर्चिः प्रदीपज्वालाद्यग्रं। मुम्मुर-मुर्मुरं कारीपाग्निः सुद्धागणीय-शुद्धानिःवजाग्निविद्युत्सूर्यकान्तायुद्भवः। अगणीय-सामान्याग्नि मादिसहितः। वाडवाग्निनन्दीश्वरधूमकुण्डिकामुकुटानलादयोऽत्रैवान्तर्भवन्तीति । तानेतांस्तेज:कायिकजीवान् जानीहि ज्ञात्वा च परिहरणीया एतदेव ज्ञानस्य प्रयोजनमिति ॥१४॥
वायुकायिकस्वरूपमाहवादुब्भामो उक्कलि मंडलिगुंजा महा घण तणू य तेजाण वाउजीवा जाणित्ता परिहरेदव्वा ॥१५ वातोद्धामो उत्कलिमंडलिःगुंजा महान् धनस्तनुश्च तान् जानीहि वायुजीवान ज्ञात्वा पारहर्तव्याः॥१५॥