________________
पंचाचाराधिकार ॥५॥
२१७ एतैः परीषहैबतायभंगेऽपि संक्लेशकरणं भावविचिकित्सा । खमणं-क्षमणं सहनं तत्सत्येकमभिसम्बध्यते तुत्परीषहक्षमणं तृणपरीषहत्तमणमित्यादि। ततः परीषहजयो भवति ततश्च भावविचिकित्सा दर्शनमलं निराकृतं भवतीति ॥ ५७-५८॥
दृष्टिमोहमपंचनार्थमाह-- लोइयवोदियसामाइएसु तह अण्णदेवमूढत्तं । णचा दंसणघादी ण यकायव्वं ससचीए ॥ ५९ . लौकिकवैदिकसामायिकेषु तथा अन्यदेवमूढत्वं । ज्ञात्वा दर्शनघाती नच कर्तव्यं सर्वशक्त्या ॥५९ ॥
लोइय-लोकः ब्राह्मणक्षत्रियवैश्यशद्रास्तस्मिन् भवो लोकिक: प्राचार इति सम्बन्धः । वेदेषु सामऋग्यजुःषु भवो वैदिकः आचारः। समयेषु नैयायिकवैशेषिकबौद्धमीमांसकापिललोकातिकेषु भव आचार सामयिकस्तेषु लौकिकवैदिकसामयिकेषु प्राचारेषु क्रियाकलापेषु तथान्यदेवकेषु मूढत्तं-मूढत्वं मोहः परमार्थरूपेण ग्रहणं तदर्शनघाति । सम्यक्त्वविनाशं ज्ञात्वा तस्मात्तन्मूढत्वं सर्वशच्या न कर्तव्यं ॥ ५९॥
लौकिकमूढश्च [त्व ] अपंचनार्थमाह-- कोडिल्लमासुरक्खा भारहरामायणादि जे धम्मा होज्जु व तेसुविसुत्तीलोइयमूढो हवदि एसो ६०