SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१४ मूलाधार कौटिल्यमासुरक्षः भारतरामायणादयों ये धर्माः । भवेत् वा तेषु विश्रुतिः लौकिकमूढः भवति एषः६० कोडिल्ल-कुटिलस्य भावः कौटिल्यं सदेव प्रयोजनं यस्य धर्मस्य सः कौटिल्यधर्मः उकादिव्यवहारो लोकप्रतारणाशीलो धर्मः परलोकाद्यमावप्रतिपादनपरो व्यवहारः। आसुरक्खा-असवः प्राणास्तेषां छेदनमेदनताडनत्रासनोत्पाट'नमारणादिप्रपंचेन वञ्चनादिरूपेण वारसा यस्मिन् धर्मे स आसुरक्षों धर्मों नगराधारक्षिकोपायमूती प्रयया कौटिल्यकम:, इंद्रजालादिकं पुत्रवन्धुमित्रपितमात्स्वाम्यादिधातनोपदेशः , चाणक्योद्भव प्रासुरसः मद्यमांसखादनादयुपदेशः। बलाधानरोपाद्यपनयनहेतुः वैद्यधर्मः । भारतरामायणादिकाः पंचपाण्डवानामेका योषित, कुंतिश्च पंचभर्तृका, विष्णुश्च सारथिः, रावणादयो राक्षसाः, हनुमानादयश्च मर्कटा: इत्येवमादिका असद्धर्मप्रतिपादनपरा ये धर्मारतेषु या भवेद्विश्रुतिविपरिणामः एतेपि धर्मा इत्येवं मूढो लौकिकमूढो भवत्येष इति ॥ ६०॥ वैदिकमोहमतिपादनार्थमाहऋव्वेदसामवेदा वागणुवादादिवेदसत्थाई। तुच्छाणिचणि गेण्हह वेदियमूढो हवदि एसो॥ ऋग्वेदसामवेदौ वागनुवादादि वेदशास्त्राणि । AKAL
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy