SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ ३१६ तृतीयचतुर्थशुक्लध्यानस्वरूपप्रतिपादनार्थमाहसुहमकिरियं सजोगी झायादझाणं चतदियसुकंतु जे केवली अजोगी झायदि झाणं समुच्छिण्णं सूक्ष्मक्रियं सयोगी ध्यायति ध्यानं च तृतीयशुक्लं तु यत् केवली अयोगी ध्यायति ध्यानं समुच्छिन्नं ॥ सूक्ष्मक्रियामवितर्कमवीचारं श्रुतावष्टम्भरहितमर्थव्यजनगोगसंक्रान्तिवियुक्तं मूक्ष्मकायक्रियाव्यवस्थितं तृतीयं शुक्ल सायोगी ध्यायति ध्यानमिति। यत्केवल्ययोगी ध्यायति ध्यान तत्समुच्छिन्नमवितर्कमविचारमनिवृत्तिनिरुद्धयोगमपश्चिमं शुकमविचल मणिशिखावत् । तस्य चतुर्थध्यानस्य योगी स्वामी । यद्यप्यत्र मानसो व्यापारो नास्ति तथाप्युपचारक्रिया ध्यानमित्युपर्यते । पूर्वप्रवृत्तिमपेक्ष्य घृत्घटवत पंवेदवद्वेति ॥ २०८॥ दुविहो य विउस्सगोअभंतर बाहिरो मुणेयरो। अभंतर कोहादी वाहिर खेचादियं दबं॥२०९॥ द्विविधश्च व्युत्सर्गः आभ्यंतरो बाह्यः ज्ञातव्यः। अभ्यंतरः क्रोधादिः बाह्यः क्षेत्रादिक द्रव्यं ॥ द्विविधो द्विपसारो व्युत्सर्गः परिग्रहपरित्यागोऽभ्यन्तरबाहिरो ज्ञातव्यः । क्रोधादीनां व्युत्सर्गोभ्यन्तरः । क्षेत्रादिद्रव्यस्य त्यागो वाह्यो व्युत्सर्ग इति ।। २०९ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy