SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३२० मूलाधारेमिच्छत्तवेदरागा तहेव हस्सादियाय छहोसा। चत्तारि तह कसाया चोदम अभंतरा गंथा२१० मिथ्यात्ववेदरागा तथैव हास्यादिकाश्च षट्दोषाः । चत्वारस्तथा कषायाःचतुर्दश अभ्यंतरा ग्रंथाः॥२१॥ . मिथ्यात्वं । स्त्रीपुंनपुंपकवेदान्त्रयः । रागा हास्यादयः षट् दोषा हास्यरत्यरतिशोकमयजुगुप्साः । चत्वारम्वया कषाया क्रोधमानमायालोमाः । एते चतुर्दशाभ्यन्तरा ग्रन्थाः । एतेषां परित्यागोऽभ्यन्तरो व्युन्सर्ग इति ॥२१०॥ . ब्युत्सर्गनिरूपणागहखेत्वं वत्थु धणधण्णगदं दुपदचदुप्पदगदं च । जाणसयणासणाणि य कुप्पे भंडेसुदस होंति॥ क्षेत्रं वास्तु धनधान्यगतं द्विपदचतुष्पदगतं च । यानशयनासनानि च कुप्ये भांडेषु दश भवंति। क्षेत्रं सस्यादिनिष्पत्तिस्थानं । वास्तु गृहमामादादिकं । धनगतं सुवर्णरूप्पन्नादि । धान्यगतं शालियवगोधूमादिकं द्विपदा द सीदामादयः । चतुष्पदगतं गोपहिष्याजादिगतं । यानं शयनमासनं । कुषं कामादिक । मण्डं हिगुमरीचादिकं । एव वाह्यपरिग्रहा दशपकारस्तस्य त्यागो वाह्यो व्युत्सम इति ॥ २११॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy