________________
पंचाचोराधिकारः॥५॥ अभ्यन्तरस्य व्युत्सर्गस्य भेदभतिपादनार्थमाहबारसविघझिवि तवे सम्भंतरवाहिरे कुसलदिट्ठ। णवि अत्यि णवि य होही सज्झायसमोतवोकम्म। बादशविधेपि तपसि साभ्यंतरबाह्ये कुशलदृष्टे । नाप्यस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म
द्वादशविघस्यापि तासः सबाह्याभ्यन्तरे कुशलरष्टे सर्क गणरादिप्रतिपादिते नास्ति नापि च भविष्यति स्वाध्यायसमानं तपःकर्म । द्वादशविधेऽपि रुपसि मध्ये स्वाध्यायसमानं तपोनुष्ठानं न भवति न भविष्यति ॥ २१२ ।।
बाह्यव्युत्सर्गभेदपतिपादनार्थमाहसज्झायं कुव्वंतो पंचेंदियसंवुडो तिगुत्तो य । हवदिय एअग्गमणो विणएण समाहिओभिक्ख स्वाध्यायं कुर्वन् पंचेंद्रियसंवृतः त्रिगुप्तश्च । भवति च एकाग्रमनाः विनयेन समाहितो भिक्षुः॥
स्वाध्यायं कुर्वन् पंचेन्द्रियसंवृतः त्रिगुप्तश्चेन्द्रियव्यापाररहितो मनोवाकायगुप्तश्च, भवत्येकापनाः शास्त्रार्थतश्रित छो विनयेन समाहिनो विनययुक्तो भिक्षुः साधुः । स्वाध्यायस्थ माहात्म्यं दर्शितमाभ्यां गायाभ्यामिति ॥ २१३॥
२१