SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ १९२ मूलाधारेद्वादशविधस्यापि तपसः स्वाध्यायोऽधिक इति निरूपयवाहसिद्धिप्पासादवदंसरस्म करणं चदुबिहो होदि। दो खेत्ते काले भावे वि य आणुपुबीए ॥२१४॥ सिद्विप्रासादावतंसकस्य करणं चतुर्विधं भवति । द्रव्यं क्षेत्रं कालं भावमपि च आनुपूर्व्या ॥ तस्य द्वादशविधस्यापि ताम: किविशिष्टस्य, सिदिपासावतंयकस्य मोक्षगृहकर्णपूरस्र मगडनम्याथवा सिद्धिप्रासादपवेशकस्य करणपनुष्ठानं चतुर्विधं भवति । द्रव्यमाहारशरीरादिकं । क्षेत्रमनापरुजांगलादिक स्निग्यरूतवातपित्तश्लेष्मप्रकोपकं । कालः शीतोष्णवर्षादिरूपः । भावः (क) परिगामश्वित्तसंक्लेगः । द्रक्षेत्रकालभावानाश्रित्य तपः कुर्यात् । यथा वातपित्तश्लेष्मविकारो न भवति । भानुपूर्यानुक्रमेण क्रमं त्यक्त्वा यदि तपः करोति चित्तसंक्लेशो भवति संलशाच कर्मवन्धः समदिति ॥ २१४॥ तांविधानक्रममाहअभंतरसोहणओ एसो अभंतरो तओभणिओ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy