________________
१९२
मूलाधारेद्वादशविधस्यापि तपसः स्वाध्यायोऽधिक इति निरूपयवाहसिद्धिप्पासादवदंसरस्म
करणं चदुबिहो होदि। दो खेत्ते काले
भावे वि य आणुपुबीए ॥२१४॥ सिद्विप्रासादावतंसकस्य करणं चतुर्विधं भवति । द्रव्यं क्षेत्रं कालं भावमपि च आनुपूर्व्या ॥
तस्य द्वादशविधस्यापि ताम: किविशिष्टस्य, सिदिपासावतंयकस्य मोक्षगृहकर्णपूरस्र मगडनम्याथवा सिद्धिप्रासादपवेशकस्य करणपनुष्ठानं चतुर्विधं भवति । द्रव्यमाहारशरीरादिकं । क्षेत्रमनापरुजांगलादिक स्निग्यरूतवातपित्तश्लेष्मप्रकोपकं । कालः शीतोष्णवर्षादिरूपः । भावः (क) परिगामश्वित्तसंक्लेगः । द्रक्षेत्रकालभावानाश्रित्य तपः कुर्यात् । यथा वातपित्तश्लेष्मविकारो न भवति । भानुपूर्यानुक्रमेण क्रमं त्यक्त्वा यदि तपः करोति चित्तसंक्लेशो भवति संलशाच कर्मवन्धः समदिति ॥ २१४॥
तांविधानक्रममाहअभंतरसोहणओ
एसो अभंतरो तओभणिओ।