________________
पंचाचाराधिकारः॥५॥ एत्तो विरियाचारं।
समासओ वण्णइस्तामि ॥२१५॥ अभ्यंतरशोधनकं एतत् अभ्यंतरं तपो भाणितं। इता वीर्याचारं समासतः वर्णयिष्यामि ॥
अभ्यन्तरशोधन मेतदभ्यन्तरतपो भणित भावशोधनायैतत्तपः तथा वाह्य पप्युक्तं । इत ऊर्य वीर्याचारं वर्णयिष्यामि संतेत इति ॥ २१५ ॥ जपोऽधिकारमुपसंहरन् वीर्याचारं च सूत्रयन्नाहअणुगृहियबलविरिओ
परकामदि जो जहुत्तमाउत्तो। जुंजदि य जहाथाणं
विरियाचारोचि णादब्बो ॥२१६॥ भनिगूहितबलवीर्यः पराक्रमते यः यथोक्तमात्मनः। युनाक्त च यथास्थानं वीर्याचार इति ज्ञातव्यः ॥
अनुगृहितबलवीर्य अनिहितमसंवृतमपन्हुने, बलमाहारौषधादिकृतसामर्थ्य, वीर्य वीर्यान्तरायक्षयोपशमजनित संहननापेक्षं स्थामशरीरावयवकरणवरण घोरुकटिप्कन्धादि: बनटितबन्धापेक्ष ! अनिगृहिते बलवीय येनासावनिग्रहिता