SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः॥५॥ एत्तो विरियाचारं। समासओ वण्णइस्तामि ॥२१५॥ अभ्यंतरशोधनकं एतत् अभ्यंतरं तपो भाणितं। इता वीर्याचारं समासतः वर्णयिष्यामि ॥ अभ्यन्तरशोधन मेतदभ्यन्तरतपो भणित भावशोधनायैतत्तपः तथा वाह्य पप्युक्तं । इत ऊर्य वीर्याचारं वर्णयिष्यामि संतेत इति ॥ २१५ ॥ जपोऽधिकारमुपसंहरन् वीर्याचारं च सूत्रयन्नाहअणुगृहियबलविरिओ परकामदि जो जहुत्तमाउत्तो। जुंजदि य जहाथाणं विरियाचारोचि णादब्बो ॥२१६॥ भनिगूहितबलवीर्यः पराक्रमते यः यथोक्तमात्मनः। युनाक्त च यथास्थानं वीर्याचार इति ज्ञातव्यः ॥ अनुगृहितबलवीर्य अनिहितमसंवृतमपन्हुने, बलमाहारौषधादिकृतसामर्थ्य, वीर्य वीर्यान्तरायक्षयोपशमजनित संहननापेक्षं स्थामशरीरावयवकरणवरण घोरुकटिप्कन्धादि: बनटितबन्धापेक्ष ! अनिगृहिते बलवीय येनासावनिग्रहिता
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy