________________
३२४
मूलाधारेलवीर्यः । पराक्रमते चेष्टते समुत्सहते यो यथोक्तं तपश्चारित्रं त्रिविधानुमतिरहितं सप्तदशप्रकारसंयमविधानं प्राणसंयम तथेन्द्रियसंयमं चैतद्यथोक्तं । श्रनिगृहितबलवीयों यः कुरुते युनक्तिः
चात्मानं यथास्थानं यथाशरीरावयवाष्टंभं यः स वीयांचा: र इति ज्ञातव्यो भेदात् । अथवा तस्य वीर्याचारो सातम्या इति ॥ २१६ ॥
त्रिविधानुमतिपरिहारो यथोक्तमिन्युक्तस्तथासप्तदशमकार प्राणसंयमनमिन्द्रियसंयमनं च यथोक्तमित्युक्तं । तत्र का त्रिविवानुमतिः कश्च सप्तदशप्रकारः प्राणसंयमः को वेन्द्रियसंयम इति पृष्टे उत्तरमाह
पडिसेवा पडिसुणणं ___ संवासो चेव अणुमदी तिविहा । गद्दडं जदि भुंजदि
भोगदि य होदि पडिसेवा ॥ २१७ ।। प्रतिसेवा प्रतिश्रवणं संवासःचैव अनुमतिः त्रिविधा । उद्दिष्टं यदि भुक्ते भोगयति च भवति प्रतिसेवा ॥
प्रतिसेवा प्रतिश्रवणं संसश्चैवानुमतिस्विविधा । अथ कि प्रतिसेवाया लक्षणं ! पाह-उद्दिष्टं दात्रापात्रमुदिश्य पात्राभिप्रायेणाहारादिक मुपकरणादिकं चोपनीतं तदानीतमा