________________
पंचाचाराधिकारः ॥ ५ ॥
हारादिकं यदि तेऽनुभवति । उपकरणादिकं च मासुकपा- नीतं दृष्ट्वा भोगयति सेवते यदि तदा तस्य पात्रस्थ प्रतिसेवा-नामानुमतिभेदः स्यात् ॥ २१७ ॥ तथा
उद्दिद्वं जदि विचरदि
३२५
पुव्वं पच्छा व होदि पडिसुणणा ।
सावज्जसंकिलिट्ठो
ममत्तिभावो दु संवासो ॥ २१८ ॥
उद्दिष्टं यदि विचरति पूर्वं पश्चात् वा भवति प्रतिश्रवणा । सावद्यसंक्लिष्टो ममत्वभावस्तु संवासः ॥ २९८ ॥
पूर्वमेवोपदिष्टं यावत्तद्वस्तु न गृहाति साधुस्तानदेव पूर्व प्रतिपादयति दाता, भवतो निमित्तं मया संस्कृतमाहारादिक प्राकसुकरं वा तद्भवान् गृहातु । एवं पूर्वमेव श्रुत्वा यदि विचरति गृहाति । अथवा दत्वाहारादिकमुपकरणं पश्चान्निवेदयति युष्मन्निमित्त मया संस्कृतं तद्भवद्भिगृहीतं अद्य मे संतोषः संजातः इति श्रुत्वा तूष्णींभावेन सन्तोश्रेण वा तिष्ठति तदा तस्य प्रतिश्रवणानामानुपतिभेदो द्वितीयः स्यादिति । तथा सावद्यसंक्लिष्टो योऽयं ममत्वभावः स संवासः । गृहस्यैः सह सबसति ममेदमिति भावं च करोत्याहारापकरण निमितं सर्वदा संक्लिष्टः सन् संवासनामानुपति
स्तृतीयः । एवंप्रकारामनुवतिं कुर्वता यथोक्तं नाचरि