SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३०८ मूालचारे आहारोसहवायण विकिंचणं वंदणादीहिं॥ शय्यावकाशनिषद्या तथा . उपधिप्रातिलखनाभिः उपग्रहः । आहारौषधवाचना विकिंचनवंदनादिभिः॥ शय्यावकाशो वसतिकावकाशदानं निषद्याऽऽसनादिकं । उपधिः कुण्डिकादि । प्रतिलेखनं पिच्छिकादिः । इत्येतैरुपग्रह उपकारः । अथवैतैरुपगृहीते स्वीकृते । तथाहारौषधवापनाच्याख्यानविकिंचनमूत्रपुरीषादिव्युत्सर्गवन्दनादिभिः । माहारेण भिक्षाचर्यया । औषधेन शुलिपिप्पल्यादिकेन । बासन्याख्यानेन । व्युतमलनिर्हरणेन । वन्दनया च । श"प्यावकाशेन निषद्ययोपधिना प्रतिलेखनेन च पूर्वोक्तानामुपकारः कर्तव्यः । एतस्ते प्रतिगृहीता प्रात्मीकृता भवतीति ।। ते (के) षु स्थानेषूपकारः क्रियतेऽत आहअद्धाणतेणसावदरायणदीरोधणासिवे ओमे। वेजावच्चं वुत्तं संगहसारक्खणोवेदं ॥ अध्वस्तेनश्वापदराजनदारोधनासिव ओमे । यावृत्त्यं उक्तं संग्रहसारक्षणोपेतम् ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy