________________
३०८
मूालचारे
आहारोसहवायण
विकिंचणं वंदणादीहिं॥ शय्यावकाशनिषद्या तथा .
उपधिप्रातिलखनाभिः उपग्रहः । आहारौषधवाचना
विकिंचनवंदनादिभिः॥ शय्यावकाशो वसतिकावकाशदानं निषद्याऽऽसनादिकं । उपधिः कुण्डिकादि । प्रतिलेखनं पिच्छिकादिः । इत्येतैरुपग्रह उपकारः । अथवैतैरुपगृहीते स्वीकृते । तथाहारौषधवापनाच्याख्यानविकिंचनमूत्रपुरीषादिव्युत्सर्गवन्दनादिभिः । माहारेण भिक्षाचर्यया । औषधेन शुलिपिप्पल्यादिकेन । बासन्याख्यानेन । व्युतमलनिर्हरणेन । वन्दनया च । श"प्यावकाशेन निषद्ययोपधिना प्रतिलेखनेन च पूर्वोक्तानामुपकारः कर्तव्यः । एतस्ते प्रतिगृहीता प्रात्मीकृता भवतीति ।।
ते (के) षु स्थानेषूपकारः क्रियतेऽत आहअद्धाणतेणसावदरायणदीरोधणासिवे ओमे। वेजावच्चं वुत्तं संगहसारक्खणोवेदं ॥ अध्वस्तेनश्वापदराजनदारोधनासिव ओमे । यावृत्त्यं उक्तं संग्रहसारक्षणोपेतम् ॥