________________
३०७
पंचाचाराधिकारः ॥५॥ वैयावृत्त्यं उक्तं कर्तव्यं सर्वशक्त्या ॥
प्राचार्योपाध्यायस्थविरप्रवर्तकगणधरेषु पंचसु । बाला नवप्रव्रजिताः । वृद्धा वयोवृद्धास्तपोद्धा गुणवृद्धास्तैराकुलो गच्छस्तथैव बालवृद्धाकुले गच्छे सप्तपुरुषसन्ताने । वैयात्यमुक्तं यथोक्तं कर्तव्यं सर्वशक्त्या सर्वसामर्थेन उपकरणाहा... रभैषजपुस्तकादिभिरुपग्रहः कर्तव्य इति ॥ १९२ ।।
पुनरपि विशेषार्थ श्लोकेनाहगुणाधिए उवज्झाए तवस्सि सिस्से य दुबले। साहुगणे कुले संघे समणुण्णे य चापदि । गुणाधिके उपाध्याये तपस्विनि शिष्ये च दुर्बले । साधुगणे कुले संघे समनोज्ञे च चापदि ॥ __ गुणैरधिको गुणाधिकस्तस्मिन् गुणाधिके । उपाध्याये श्रुतगुरौ । तपस्विनि कायक्लेशपरे । शिक्षके शास्त्रशिक्षणतपरे दुःशीले वा दुर्बले व्याध्याक्रान्ते वा । साधुगणे ऋषियतिमुन्यनगारेषु । कुले शुक्रकुले स्त्रीपुरुषसन्ताने । संघे चातुर्वण्र्ये श्रवणसंधे । समनोज्ञे सुखासीने सर्वोपद्रवरहित । आपदि चोपद्रवे संजाते वैयावृत्यं कर्तव्यमिति ॥ १९३ ।।
कैः कृत्वा वैयाकृत्यं कर्तव्यमित्याहसेनोग्गासणिसेजो
तहोवहिपडिलेहणाहि उवग्गहिदे।