SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 4 . .: मूलाचारउच्चाराविषुद्रव्येषुः क्षुधादिके भावविचिकित्सा। विचिकित्सापिद्विप्रकारा द्रव्यभावभेदात् भवति ज्ञातव्या उच्चारमश्रवणादिषु मूत्रपुरीषादिदर्शने विचिकित्सा द्रव्यंगता बुदादिषु सुन्तृष्णानमत्वादिषु भावविचिकित्सा व्याधितस्य वान्यस्य वा यतैमूत्राशुचिच्छर्दिश्लेष्मलालादिक यदि दुर्गन्धिविरूपमितिं कृत्वा धुमां करोति वैयावृत्यं न करोति स द्रव्यविचिकित्सायुक्तः स्यात् । सर्वमेतच्छोभनं तुपातः ष्णाननत्वैन केशोत्पाटनादिना च दुःखं भवति एतद्विरूपक मित्येवं भावविचिकित्सेवि ॥ ५५॥ द्रव्यविचिकित्साप्रपंचनार्यमाहवारं पस्सवणं खेलं सिंघाणयं च चमट्टी। पूयं च मंससोणिदवंतं जल्लादि साधूणं॥५६॥ उच्चारं प्रस्रवणं श्लेष्मा सिंघानकं च चर्मास्थि । पूर्ति चमांसंशोणितवति जल्लादि साधूनाम् ॥ उच्चारं, प्रश्रवणं, खेल-श्लेष्मा, सिंहानकं, चर्म, अस्थिपूयं च क्लिनरूधिर, मांस, मलं, शोणित, वान्तं जल्लं सर्वोगीन मलं, अंगैकदेशाच्छादकं, लालादिकं च साधनामिति ॥५६॥ भाषविचिंबिरसा मपंचयनमा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy