SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पंचाचाराविकारः ॥ ५ ॥ छुहतण्डा सीदुण्हा दसमसयमचेलभावोय ॥ अरदिरदिइत्थिचरियाणिसीधिया सेज्जअक्कोसो बधजायणं अलाहों रोग तणष्फास जल्लसकारो तह चैव पण्णपरिसह अण्णाणमदंसणं खमणं ॥ क्षुत्तृष्णा शीतोष्णं दंशमशकमचेलभावश्च । अरतिरती स्त्रीचर्या निषद्या शय्या आक्रोशः ॥ बधयाचनं अलाभा रोगस्तृणस्पर्शः जलं सत्कार: तथा चैव प्रज्ञापरीषहः अज्ञानमदर्शनं क्षमणं ॥ २१५ P छुह-तुद चारित्रमोहनीयवीर्यान्तरायापेक्षा सातावेदनीयोदयादशनाभिलाषः । तराहा - तृषा चारित्रमोहनीयवीर्यान्तरायापेक्षा सातावेदनीयोदयादुदकपानेच्छा सीद शीतं तद्द्वयापेक्षा सातोदयात्मावरणेच्छाकारणपुद्गलस्कंधःक उमहा-- उष्णां पूर्वोक्तप्रकारेण सन्निधानाच्छीतामिलाका रथादित्यन्वरादिसन्तापः । दंसमसयं दशाश्च मशकाश्च दंशमशकं दंशमशकैः खाद्यमानस्य शरीरपीडा दंशमशकमित्यु च्यते कार्ये कारणोपचारात् । अचेलभावो य-अचेलकत्वं माम्य-" मिति यावत् भर दिरदि-भरतिरती चारित्रमोहोदयात् चारित्रद्वे-: पासंयमाभिलायौ । इत्वि-त्रीकटाक्षेक्षयादिभिर्योषिद्वाधा कार्ये : कारणोपचारात् परिक वर्या आवश्यकाद्यनुष्ठानपरस्याति
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy