SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ वृहत्प्रत्योख्यानसंस्तरस्तवाधिकारः ॥२॥ ६५ तिविहं- त्रिविधं त्रिपकारम् । भणंति-कथयन्ति ।म. रणं-मृत्यु । बालाणं-बालानां असयतसम्यग्दृष्टीनां । बालपंडियाणं च-बालाश्च ते पंडिनाश्च बालपंडिताः। संयतासंयता एकेन्द्रियाविरतालाः द्वीन्द्रियादिबधविरता:पंडिताः । तइगंतृतीयं । पंडियमरणं-पंडितमरण पंडिताना मरण देहपरित्यागः देहस्यान्यथाभावो वा पंड परणं । जं--यत् येन वा। केवलिणो-केवलं शुद्धं ज्ञानं विद्यते येषां ते केवलिनः । अणुमरंति-अनुम्रियन्ते अहट्टारका गणधग्देवाश्च त्रिपकारं मरणं भणं ति । प्रथमं बालमरणं, बालजीवस्वामित्वात, द्वितीयं बालपंडितमरण बालपंडितस्वामित्वात्, तृतीयं पंडितपरणं येन केवलिनोऽनुम्रियन्ते संयताश्च पंडनपंडितमरणस्यात्रैव पंडितेन्तर्भावः सामान संयमस्वामिन्वाभेदादिति । अ. न्यत्र बालब लमरणमुक्तं तदत्र किमिति कृत्वा नोक्तं तेन प्रयोजनाभावात् । ये अकुटिला ज्ञानदर्शनयुक्तास्ते एतैमरणैम्रियन्ते । अन्यथाभूताश्च कमित्युत्तरसूत्रपाहजे पुण पणट्ठमादिया पचालयसण्णाय वकभावाय असमाहिणामरते ण हु ते आराहया भणिया ॥ ये पुनः प्रणष्टमतिकाः प्रचलितसंज्ञाश्च वक्रीवाश्च । असमाधिना म्रियते न हि ते आराधका भणिताः॥६॥ जे पुण-ये पुनः । पणहमदिया-प्रणष्टा विनष्टा मति
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy