________________
मलाबारे ।
धीरश्चागमकुशलश्च यस्तस्य आलोचमा कर्तव्या नान्यस्येति । श्रालोचनानन्तरं क्षमणं कर्तुकामः प्राहरागेण य दोसेण य जं मे अकदण्हुयं पमादेण । जो मे किंचिवि भणिओ तमहं सव्वं खमावेमि ॥५८ रागेण वा द्वेषेण वा यत् मया अकृतज्ञत्वं प्रमादेन । यो मया किंचिदपि भणितः तमहं सर्वं क्षमयामि ॥ ५८॥
૪
रागेण य-रागेण वा मायालोभाभ्यां स्नेहेन वा । दोसेगाय-द्वेषेण च क्रोधमानाभ्यां अमीत्या वा । जंमे - यन्मया - कदराहुअं - अकृतज्ञत्वं युष्माकमयोग्यमनुष्ठितं । पमादेण- प्रमादेन । जो मे-यो मया । किंचिवि- किंचिदपि । मणिओ - भणितः । तमहं तं जनं श्रहं । सव्वं सर्वं । खमावेमि क्षमयामि संतोषयामि । रागद्वेषाभ्यां मनागपि यन्मया कृतमकृतज्ञत्वं योऽपि मया किंचिदपि भणितस्तमहं सर्व मर्षणमीति ।
क्षमणं कृत्वा क्षपकः संन्यासं कर्तुकामो मरणभेदान वृच्छति कति मरणानि १ प्राचार्य: प्राहतिविहं भणति मरणं बालाणं बालपंडियाणंच । तइयं पंडियमरणं जं केवलिणो अणुमरंति ॥५९ ॥
त्रिविधं भणति मरणं बालानां बालपंडितानां च । तृतीय पंडितमरणं यत् केवलिनो अनुम्रियते ॥ ५९॥